SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ पदाक्रान्तिकारिणः। निर्नाशयति तिग्मांशु-र्यद्वथोमव्यापिनो ग्रहान् ॥ ३६५ ॥ प्राणन् परैर्हतक्षोणिः, क्षत्रियः क्षत्रियः किमु ? । विलूनकेसरो जीवन् , केसरी किमु केसरी ? ॥ ३६६ ।। जीवतो यस्य जीवन्ति, परिभृयाप्यरातयः। तस्मात् पुंसो वरं पांसु-योऽस्ति चेद् ग्रसते जलम् ॥ ३६७ ॥ स ग्रावापि वरं योऽर्क-पादाक्रान्तो बलत्यलम् । न पुनः स पुमान् NI वैरि-परिभृतोऽपि यः क्षमी ॥३६८ ॥ तद्वत्साः ! शममुत्सृज्य, स्वमूरीकृत्य तन्महः । महीं की. समं प्रत्याहरेत रिपुभिहताम् ॥ ३७९ ॥ किं चान्यत् कृष्ण ! निष्णाते, वैरिखण्डनकर्मसु । महाये त्वयि संग्रामः, कौन्तेयैतिदुर्जयः ॥ ३७० ॥ इत्युक्ते पाण्डुना चण्ड-कोपारुणितचक्षुषा । मन्यमानस्तृणं शत्रून् , कैटभारातिरभ्यधात् ॥ ३७१ ॥ विरोधिनां जये राजन्!, संशयस्तव मा स्म भूत् । इयत्कालमगोपायत् , त्वत्तनूजक्षमैव तान् ।। ३७२ ॥ दावानले ज्वलत्युच्चै-महान्तोऽपि महीरुहः । भवन्ति भस्मसात्तूर्ण-मिषीकाणां तु का कथा? ॥ ३७३ ॥ किं तु राजन् ! मया साधं, त्वमप्यागतुमर्हसि । त्वद्वियोगातुराः कामं, दुःखं तिष्ठन्ति ते सुताः॥ ३७४ ॥ इत्युक्तेऽम्भोजनाभेन, भृयः पाण्डुरदोऽवदत् । सति त्वयि सुतानां मे, न दूरे विजयो हरे! ॥ ३७५ ॥ तद्विध्वस्तरिपुत्राता-नुढविजयश्रियः। भृयः प्राप्तस्वराज्यांस्तान् , द्रष्टुमिच्छामि | नान्यथा ॥ ३७६ ॥ तद्गच्छ त्वं जवादेत्य, निर्जित्य समिति द्विषः। स्वबन्धुभ्यः पुनर्देहि, निजां साम्राज्यसंपदम् ॥३७७॥ इत्युक्तवन्तं वैचित्र-वीर्यमापृच्छय तत्क्षणात् । जगाम त्वरितं कोपाद्, द्वारका द्वारकापतिः ।। ३७८ ॥ तत्रोपेत्य रहः १ कुशले । २ तृणानाम् । For Personer & Private Use Only wantuithelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy