________________
84
श्रीपाण्डव का
पाण्डोः प्रतिवच
नम् ।।
सर्वां, हास्तिनीयां जनार्दनः । तां कथां कथयामास, सवन्धोधर्मजन्मनः ॥३७९॥ पाण्डवेयास्ततः सर्वे-ऽप्यानन्दचरित्रम् ॥ मतुलं दधुः । नेदीयानिबाहूना-माहवो हि महामहः ॥ ३८० ॥ मुरारेः पुनरादेशात् , सञ्जीकर्तुमनीकिनीः । सैनिकैविकसर्गः११।। सद्भाहु-विक्रमैरुपचक्रमे ।। ३८१ ॥ दन्ताघात-कराघात-गात्राघातपुरःसरम् । कर्म सांग्रामिकं तत्त-दध्याप्यन्ते स्म सिन्धुराः
॥३८२॥ रचयन्ति स्म संचार्य, सर्वसान्नाद्यवीथिषु । तुरङ्गान् सङ्गरोत्सङ्ग-योग्यानश्वंदमोत्तमाः ।। ३८३ ।। केपुचिद्ध-रूंथा-क्ष॥२०४॥
युग-चक्र-ध्वजादिकम् । कांश्चिच्च स्यन्दनान्नव्यान् , सूत्रयन्ति स्म मूत्रिणः ॥ ३८४ ॥ पित्राख्या-जात्य-भिज्ञान-वृत्त्य-स्त्रप्रश्नपूर्वकम् । प्रस्तूयन्ते स्म पत्तिभ्यो, दानानि कनकोत्करैः ॥ ३८५ ॥ सामन्तेभ्यः समस्तेभ्य-स्त्वरागमनहेतवे । राजदौवारि- कैराप्तै, राजादेशा विनिर्ययुः ॥ ३८६ ।। करीर-पिचुमन्दाऽऽदि-पल्लवाऽऽस्वाद मेदुरम् । स्वं स्वमौष्ट्रिकमानायि, राजकैर्जाङ्गलस्थलात् ।। ३८७ ।। गुड-प्रक्षर-पर्याणो-पकार्या-कवचादयः । राजवेश्मनि निर्मातु-मारभ्यन्ते स्म कारुभिः ॥ ३८८ ॥ भाराऽऽरोपकृते कैश्चि-दर्पा इव शरीरिणः । दम्यन्ते स्म ककुद्मन्तो, रेणुगोणिभिरुल्वणाः ॥ ३८९ ॥ पण्यसंग्राहिणः केऽपि,
केऽय॑नक्रयकारिणः । वणिक्पुत्रभृतः केऽपि, संवहन्ते स्म नैगमाः ॥ ३९० ॥ सौधोपरि सपल्यङ्क-दत्तगुप्यद्गुरूत्कराः। VI सञ्जन्ति स्म प्रयाणाय, वारसारङ्गचक्षुषः ॥ ३९१ ॥ | १ सेनाः । २ वरूथः-रथस्य लोहादिमयं वर्म । ३ वनात् । ४ गुडः-गजपीठास्तरणम् । ५ उपकार्या-वस्त्रगृहम् ,
तंबु' इति भाषायाम् । ६ 'प्यनःक्रयकारिणः' इति लिखितप्रतित्रयपाठोऽपि साधुः, तत्र “क्लीबेऽनः शकटोऽस्त्री स्यात्" इत्यमरकोशः । ७ वाराङ्गनाः ।
कृष्णस्य द्वारकायां पाण्डवानं मिलनम् ।।
॥२०४॥
in Educ
a
tional
For Personal & Private Use Only
-mainelibrary.org