SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 80 कृष्णेन पाण्डवपरित्रम् ॥ वर्ग:११॥ ॥२०२॥ INI भवादृशाः॥ ३१९ ।। इत्युक्त्वा स मिलत्पाणि-कुडलस्तान्यवर्तयत् । राधेयं च करे धृत्वा, रथमारोपयन्त्रिजम् ॥ ३२० ॥ पाण्डमालोकितुं गच्छन् , हरिर्विदुरवेश्मनि । कर्णमभ्यर्णमासीन-मभ्यधादिदमादरात् ।। ३२१ ॥ कर्ण ! निर्नाम निर्म- मार्गे गअत् , त्वया वीरव्रतं धृतम् । प्रकाशेन प्रदीपस्य, नेत्रकर्मेव रात्रिषु ॥ ३२२ ।। त्वया दुर्योधनो दुर्यो-धन इत्यभिधीयते ।।च्छता कर्णदम्भोलिनैव देवेन्द्रो, देवेन्द्र इति गीयते ॥ ३२३ ॥ दधत्यासीदकर्णैव, पुनर्वीराननीदृशः । बिभ्रती त्वां तु भूः कर्ण !, स्य कृत सकर्णेयं द्विधाऽप्यभूत् ।। ३२४ ॥ त्वय्येवौदार्य-गाम्भीर्य-शौर्य-धैर्यादयो गुणाः । वारिधाविव रत्नानि, व्योमाङ्गण इव ग्रहाः उपदेशः॥ ॥ ३२५ ॥ सन्त्येव वीराः किं त्वन्य-द्धीर ! वीरव्रतं तव । गिरयो गुरवः काम, मेरोस्तु गरिमाऽपरः ॥ ३२६ ।। किंतु दुर्योधने दुष्टे, दुनोति तब संश्रयः। माणिक्यस्येव जात्यस्य, भूषणे रीतिनिर्मिते ॥ ३२७ ।। मित्रं करोति को नाम, करकर्माणमीदृशम् ? । वयस्यीयति विश्रम्भ-घातिनं को हि पन्नगम् ॥ ३२८ ॥ कामं कृतोपकारेऽपि, विश्वस्थान जडात्मनि । किं न सांयात्रिकं जातु, निमज्जयति नीरधिः १ ॥ ३२९ ॥ पुमांसमनयक्रान्त, विजहत्यात्मजा अपि । राहुग्रस्तं विवस्वन्तं, मुश्चन्ति हि मरीचयः ॥ ३३०॥ अवश्यं निपतन्त्येव, पतयालुपु संश्रिताः। पतत्येव तरुः कूलं-कषाकूले निपातिनि ।।३३१॥ वर्द्धन्ते तु विवर्द्धिष्णु-श्रिय(या)माश्रयतः श्रियः। लक्ष्मीवलक्षपक्षेन्दु-मरीचीनामुदित्वरी ।। ३३२ ।। पावयत्यन्तरात्मानं, प्रणयः पुण्यशालिभिः । तरङ्गयति सौरभ्यं, कर्पूरदुमसंगमः ॥ ३३३ ।। विक्रमोऽपि स्फुरत्युच्चैः, पुरतः पुण्यतेजसः। भाखतः पुरतः कामं, दीप्यते दर्पणद्युतिः ॥ ३३४ ॥ सार्वजन्येन सौजन्यं, कीर्तिमावहते पराम् । प्राच्येन मरुता मैत्री, श्लाघनीया १ पक्षे बधिरा । २ पक्षे श्रवजयुक्ता । ३ पित्तलेन निर्मिते । ४ वलक्षपक्षः-शुक्लपक्षः । ॥२०२॥ Jain Educ a tional For Personal & Private Use Only Al inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy