SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Jain Education 79 रीर्तिताम् ॥ ३०५ ॥ तन्मनागपि मा कृष्ण ! क्रोधं दुर्योधने व्यधाः । आपद्यपि भवेयुः किं, हिमांशोरग्निवृष्टयः ? ।। ३०६ ।। आसतां पाण्डवास्ताव-वयाऽप्येकाकिना रणे । अभियुक्ताः क्व नामैते, सन्ति दुर्योधनादयः १ ॥ ३०७ ॥ पुरः केसरिणः केहि दुर्धरा अपि सिन्धुराः १ । भास्कराय कियत्कालं तिष्ठन्ते तिमिरोर्मयः १ ॥ ३०८ ॥ त्वया पाणौ कृता पूर्व, जयश्रीः परिभोगभाक् । कथं गोविन्द ! निर्व्रडैः पाण्डवैः परिणेष्यते ॥ ३०९ ॥ विनाऽपि त्वां विजेष्यन्ति, कौन्तेयाः समिति द्विषः । येषां तौ सहयोद्धारौ, धर्मन्यायौ तरखिनौ ॥ ३१० ॥ पापीयांसस्तु लप्स्यन्ते, गान्धारेयाः क्षयं स्वयम् । जीवितव्यं कियन्नाम, गुर्वादेशविलङ्घिनाम् १ || ३११ ।। त्वं तु खजनदायाद - घातपातकसंभवाम् । अकीर्ति मा ग्रहीतां, महतां हि यशः प्रियम् ।। ३१२ ॥ तदाहूतोऽपि कौन्तेयै-रावासीर्मास्म संयति । त एव हन्त युध्यन्तां, येषां वैरं परस्परम् ॥ ३१३ ।। वयं मान्याच कार्येऽस्मिन् वर्षीयांस इति त्वया । सुकृतात्मनि वृद्धानां प्रणयो हि फलेग्रहिः ।। ३१४ ॥ इत्येषां विनयार्द्राभि-भारतीभिर्मृदूकृतः । कोपप्रशान्तिकान्तश्री - र्जगाद गरुडध्वजः ॥ ३१५ ॥ वर्षीयांसो भृशं यूयं, माननीय गिरो मम । मां वीक्ष्य विग्रहः किं तु, प्रस्तुतः पाण्डवैरपि ॥ ३१६ ।। तदेषां सांयुगीनानां संयुगोत्सङ्गसङ्गिनाम् । भाव्यमेव मया सद्भिः, प्रतिपन्नं हि नान्यथा ॥ ३१७ ।। किं तु संग्राममुत्तीर्णो, न ग्रहीष्ये धनुः स्वयम् । सारथ्येनैव पार्थस्य, सहायो भवितास्म्यहम् || ३१८ ॥ एतावताऽस्तु यौष्माक - वचसामनतिक्रमः । अमेयमहिमानो हि, मान्या एव १ ( रीतिर्दग्धस्वर्णादिमलम् ) रीतिः - पित्तलनामकधातुः इत्यर्थः साधुः । २ ' आः कदापि प्रतिद्वय० । ३ यद्वे । For Personal & Private Use Only ional www.jainvelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy