________________
युद्ध
वर्णनम्॥
पाण्डवरेत्रम् ॥ पः१३॥ २५२॥
180 ततः परिसरं मत्त-मातङ्गेन्द्रमिवारिकाः । पाण्डवेयास्तमावृत्य, रणक्षेत्रमुपानयन् ।। ८९४ ॥ भीम-कौरव्ययोस्तत्र, चरणायुधयोरिख । धर्मजाद्या दधुर्योद्ध-कामयोः पारिपद्यताम् ॥ ८९५ ॥ इन्द्रनीलामलं व्योम, व्याप्तं गीर्वाण-खेचरैः । भाति स्म भूमिलल्लोक-प्रतिबिम्बैरिवाङ्कितम् ॥ ८९६ ॥ द्वैमातुरीयसैन्यस्य, यादवीयबलस्य च । द्राग्दिदृक्षारसाक्षिप्ताः, संगच्छन्ते स्म सैनिकाः ॥ ८९७ ॥ गदायुदरहस्यैक-भाष्यकारभुजोर्जितः । बलभद्रोऽपि तत्रागा-द्विलोकनकुतूहली ॥ ८९८ ।। रणरङ्गाङ्गणे लोकैः, परितः परिवेष्टितौ । अङ्ककाराविवास्थातां, गान्धारेय-वृकोदरौ ॥ ८९९ ॥ केपि प्राणाधिको धार्त-राष्ट्रो न तु वृकोदरः । केचिच बलवान् भीमो, न नाम धृतराष्ट्रभूः ।। ९००॥ अन्ये तु मांसलाभ्यासी, मारुतिन कुरूद्वहः । अपरे पुनरभ्यासी, कौरवो नैव पावनिः ॥ ९०१॥ केचित्तु मन्महे नान्यं, मानिनं कौरवं विना। इयत्यपि गते यस्य, सर्वान् वा हन्मि विद्विषः॥९०२ ।। मृत्युना सह संग्रामे, केलिलीलाः करोमि वा । रिपुम्यो न पुनर्दीनं, वचो वच्मीति गीःक्रमः ॥ ९०३ ॥ अन्ये तु धिग्धियं धिक् च, मानितां धिक् च मत्सरम् । यदुपज्ञमसौ जज्ञे, कौरवस्य कुलक्षयः ॥९०४ । इत्येतान् बहुशो जल्पा-अल्पयन्तः परस्परम् । युद्धकौतुकिनस्तस्थुः, सुर-खेचर-मानवाः ॥९०५॥ (पभिः कुलकम् ) __ कौरव्य-मारुती वेगा-दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमा-मात्मानं परितो गदाम् ॥ ९०६ ॥ सानुमन्ताविवोत्क्षिप्तौ, कल्पान्ते मण्डलानिलैः । गदाझिपं दधानौ तौ, चेरतुश्चित्रमण्डलम् ॥ ९०७ ॥ राजति स्म तयोरङ्ग, शौर्यरो
१ कुर्कुटयोः । (२ अङ्कशब्दोऽत्रापराधार्थः ।) ३ ‘जल्पान , कल्प०' प्रतिद्वयपाठः ।
॥२५२॥
For Personal Private Use Only
Intary on