SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ युद्ध वर्णनम्॥ पाण्डवरेत्रम् ॥ पः१३॥ २५२॥ 180 ततः परिसरं मत्त-मातङ्गेन्द्रमिवारिकाः । पाण्डवेयास्तमावृत्य, रणक्षेत्रमुपानयन् ।। ८९४ ॥ भीम-कौरव्ययोस्तत्र, चरणायुधयोरिख । धर्मजाद्या दधुर्योद्ध-कामयोः पारिपद्यताम् ॥ ८९५ ॥ इन्द्रनीलामलं व्योम, व्याप्तं गीर्वाण-खेचरैः । भाति स्म भूमिलल्लोक-प्रतिबिम्बैरिवाङ्कितम् ॥ ८९६ ॥ द्वैमातुरीयसैन्यस्य, यादवीयबलस्य च । द्राग्दिदृक्षारसाक्षिप्ताः, संगच्छन्ते स्म सैनिकाः ॥ ८९७ ॥ गदायुदरहस्यैक-भाष्यकारभुजोर्जितः । बलभद्रोऽपि तत्रागा-द्विलोकनकुतूहली ॥ ८९८ ।। रणरङ्गाङ्गणे लोकैः, परितः परिवेष्टितौ । अङ्ककाराविवास्थातां, गान्धारेय-वृकोदरौ ॥ ८९९ ॥ केपि प्राणाधिको धार्त-राष्ट्रो न तु वृकोदरः । केचिच बलवान् भीमो, न नाम धृतराष्ट्रभूः ।। ९००॥ अन्ये तु मांसलाभ्यासी, मारुतिन कुरूद्वहः । अपरे पुनरभ्यासी, कौरवो नैव पावनिः ॥ ९०१॥ केचित्तु मन्महे नान्यं, मानिनं कौरवं विना। इयत्यपि गते यस्य, सर्वान् वा हन्मि विद्विषः॥९०२ ।। मृत्युना सह संग्रामे, केलिलीलाः करोमि वा । रिपुम्यो न पुनर्दीनं, वचो वच्मीति गीःक्रमः ॥ ९०३ ॥ अन्ये तु धिग्धियं धिक् च, मानितां धिक् च मत्सरम् । यदुपज्ञमसौ जज्ञे, कौरवस्य कुलक्षयः ॥९०४ । इत्येतान् बहुशो जल्पा-अल्पयन्तः परस्परम् । युद्धकौतुकिनस्तस्थुः, सुर-खेचर-मानवाः ॥९०५॥ (पभिः कुलकम् ) __ कौरव्य-मारुती वेगा-दृश्यमानां सहस्रधा । अथाभ्रमयतां भीमा-मात्मानं परितो गदाम् ॥ ९०६ ॥ सानुमन्ताविवोत्क्षिप्तौ, कल्पान्ते मण्डलानिलैः । गदाझिपं दधानौ तौ, चेरतुश्चित्रमण्डलम् ॥ ९०७ ॥ राजति स्म तयोरङ्ग, शौर्यरो १ कुर्कुटयोः । (२ अङ्कशब्दोऽत्रापराधार्थः ।) ३ ‘जल्पान , कल्प०' प्रतिद्वयपाठः । ॥२५२॥ For Personal Private Use Only Intary on
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy