SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पाण्डव द्वारकादाहवृत्तान्तः॥ मी१७॥ ॥२९७॥ २१४ भाविनो भावाः, किं तु स्युमहतामपि ॥ ३०४ ॥ ततोऽस्तु वां शिवः पन्था, विजयेथां चिरं युवाम् । अस्माभिः पुनरव, नेमिः शरणमाश्रितः ।। ३०५ ॥ यदद्धं मनमाऽस्माभि-बचमा यच्च भाषितम् । कृतं यच्चापि कायेन, तन्नो मिथ्याऽस्तु दुष्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान् जीवान, सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वपु भूतेषु, वैरमस्ति न केनचित 1॥ ३०७ ॥ अशनादिकमाहारं, प्रत्याख्यामश्चतुर्विधम् । अर्हदादींश्च पश्चापि, स्मरामः परमेष्ठिनः ॥ ३०८ ।। वयं कस्यापि नेदानी-मस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेद-मात्मानमनुशास्महे ॥ ३०९ ॥ इत्याहारपरीहार-तत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ, बजावः स्म कथंचन ।। ३१०॥ । तदैव देवापसद-स्तानधाक्षीत क्षणेन सः। तेऽपि त्रिदिवमासेदु-ध्रुवं तद्ध्यानहौकिनम् ॥३११।। जरासन्धवधाख्यान सदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसोन, हहा ! दह्यामहेऽग्निना ॥ ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः, प्रलापैः पुरवासिVI नाम् । दीर्णकर्णः सरामोऽहं, जीर्णाराममुपागमम् ॥ ३१३ ।। (युग्मम् ) भवन्तीं भस्म पाद्वीक्ष्य, द्वारका रङ्कवत् पुरः । | तत्र स्थितं विषण्णात्मा, संकर्षणमवादिषम् ।। ३१४ ।। आर्य ! पुर्याः क्व सा लक्ष्मीः ?, क्व च दाहो महानयम् ? । क ४ शौण्डीर्यमवार्य तत् ?, क्व चेयं क्लीवता मम ? ॥ ३१५ ॥ आर्य ! किंकार्यतामृढः, प्रौढापत्पतितस्ततः। किं करोमि ? क गच्छामि, राजचक्रे विरोधिनि ? ॥ ३१६ ॥ सीरपाणिरथाभाणीत , कृष्ण मा खेदमातथाः। प्रभुव्याख्यातमश्रौपीः, किं न संसारनाटकम् ? ॥ ३१७॥ अत्र १ अधमदेवः । ॥२९७॥ For Personal Private Use Only Dainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy