________________
पाण्डव
द्वारकादाहवृत्तान्तः॥
मी१७॥
॥२९७॥
२१४ भाविनो भावाः, किं तु स्युमहतामपि ॥ ३०४ ॥ ततोऽस्तु वां शिवः पन्था, विजयेथां चिरं युवाम् । अस्माभिः पुनरव, नेमिः शरणमाश्रितः ।। ३०५ ॥ यदद्धं मनमाऽस्माभि-बचमा यच्च भाषितम् । कृतं यच्चापि कायेन, तन्नो मिथ्याऽस्तु
दुष्कृतम् ॥ ३०६ ॥ क्षमयामोऽखिलान् जीवान, सर्वे क्षाम्यन्तु तेऽपि नः । मैत्री सर्वपु भूतेषु, वैरमस्ति न केनचित 1॥ ३०७ ॥ अशनादिकमाहारं, प्रत्याख्यामश्चतुर्विधम् । अर्हदादींश्च पश्चापि, स्मरामः परमेष्ठिनः ॥ ३०८ ।। वयं कस्यापि
नेदानी-मस्मदीयो न कश्चन । इत्युन्मदिष्णुनिर्वेद-मात्मानमनुशास्महे ॥ ३०९ ॥ इत्याहारपरीहार-तत्परैः पितृभिः पुनः । विसृष्टौ वलितग्रीवौ, बजावः स्म कथंचन ।। ३१०॥ । तदैव देवापसद-स्तानधाक्षीत क्षणेन सः। तेऽपि त्रिदिवमासेदु-ध्रुवं तद्ध्यानहौकिनम् ॥३११।। जरासन्धवधाख्यान
सदुपाध्याय ! पश्यति । नाथे त्वय्यप्यसोन, हहा ! दह्यामहेऽग्निना ॥ ३१२ ॥ इत्थमुत्थास्नुभिर्दीनैः, प्रलापैः पुरवासिVI नाम् । दीर्णकर्णः सरामोऽहं, जीर्णाराममुपागमम् ॥ ३१३ ।। (युग्मम् ) भवन्तीं भस्म पाद्वीक्ष्य, द्वारका रङ्कवत् पुरः ।
| तत्र स्थितं विषण्णात्मा, संकर्षणमवादिषम् ।। ३१४ ।। आर्य ! पुर्याः क्व सा लक्ष्मीः ?, क्व च दाहो महानयम् ? । क ४ शौण्डीर्यमवार्य तत् ?, क्व चेयं क्लीवता मम ? ॥ ३१५ ॥ आर्य ! किंकार्यतामृढः, प्रौढापत्पतितस्ततः। किं करोमि ? क गच्छामि, राजचक्रे विरोधिनि ? ॥ ३१६ ॥
सीरपाणिरथाभाणीत , कृष्ण मा खेदमातथाः। प्रभुव्याख्यातमश्रौपीः, किं न संसारनाटकम् ? ॥ ३१७॥ अत्र १ अधमदेवः ।
॥२९७॥
For Personal Private Use Only
Dainelibrary.org