________________
Jain Education
195
तेथ किंकार्यतामूठ - बुद्धयो बद्धमीतयः । परित्यज्य तथा संस्थ - मेव कौरवपुङ्गवम् ॥ ९९७ ॥ अश्वत्थामादयः काम - मन्योऽन्यस्यापि लज्जिताः । विषण्णमनसो जग्मुः क्वापि क्वापि पृथक्पृथक् ॥ ९९८ ॥ ( युग्मम् ) समस्तमथ वृत्तान्त-मेनं विज्ञाय कोविदः । उपेत्याख्यत् सुदारस्य धृतराष्ट्रस्य संजयः ॥ ९९९ ।। तन्निशम्य श्रुतिक्रोडपविपातविडम्बनम् । गान्धारी धृतराष्ट्रश्च, सहसैव मुमूर्च्छतुः || १००० || शोकाग्निदह्यमानास्थि - त्रटत्कार इवोच्चकैः । तत्परीवारलोकाना- माक्रन्दध्वनिरुद्ययौ । १००१ ॥ तौ मरुद्भिर्निशाशीतै- विरादासाद्य चेतनाम् । एवं परिदिदेवाते, बद्धबाष्पाम्बुपल्वलौ ॥ १००२ ॥
हा ! वत्स ! धीरधौरेय !, हा ! मानैकनिकेतन ! । हा ! गुणोर्वीरुहाराम !, हा ! यशःक्षीरनीरघे ! ॥ १००३ ॥ हा ! कौरवकुलोत्तंस !, हा ! गुरुष्वेकवत्सल ! । हा ! निःसामान्यसौजन्य !, हा ! दुराक्रमविक्रम ! || १००४ ॥ हा ! कृपाणपयःपूर - प्लावितारातिमण्डल ! । हा ! नताखिलभूपाल-मौलिमालाञ्चितक्रम ! ॥ १००५ ।। हा ! दुर्योधन ! कुत्रावां, विहाय गतवानसि १ । किं नामाभूद्विरोधिभ्य-स्तवापीदममङ्गलम् ।। १००६ ।। बभूव पुरतो यस्य, वासवोऽपि कृपाऽऽस्पदम् । ? दैवादहह ! तस्यापि, का तवेयं दशाऽभवत् १ ।। १००७॥ भवन्तं हरता वीर ! मृत्युनाऽद्य दुरात्मना । आकृष्टा यष्टिरेवेयमन्धयोरावयोः करात् || १००८ || वीर ! यातेऽद्य विश्वाना- मेकचन्द्रमसि त्वयि । को घिनोतु निराधारा- ननुजीविचकोर - कान् १ ।। १००९ ।। त्वां विना जगदप्येतदद्य शून्यं बभूव नौ शोकान्धयोर्भुवं चेयं, शाश्वती भविता र्तमी ।। १०१० ।। १ रात्रिः ।
For Personal & Private Use Only
helibrary.org