SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ पाण्डवरत्रम् ॥ र्गः १३॥ ।२५६।। 186 इत्थं विलपतोस्तारं, क्रन्दतोबहुमूर्च्छतोः । निघृणं निम्नतोर्वक्षः, मापृष्ठे लुठतो हुः ॥ १०११ ॥ हालाहलमयं वट्वि-मयं धृतराष्ट्रमृत्युमयं जगत् । तदाऽभूत् सुतशोकेन, गान्धारी-धृतराष्ट्रयोः ॥ १०१२ ॥ (युग्मम् ) विलापः। ___ इतश्च पाण्डवाः क्रुद्ध, प्रसाद्य शितिवाससम् । यावदुच्चेलुरात्मीयां, प्रमोदात् पृतनां प्रति ॥१०१३ ॥ तावदुद्वेपथु- कृष्णेन भीत्या, वेगादागत्य सात्यकिः । पाञ्चालादिवधोदन्त-मादितस्समचीकथत् ।। १०१४ ॥ तूर्णमाकर्ण्य तं कर्ण-क्रोडक्रक- कृतं पाण्डचकर्कशम् । शोचतः पाण्डवान् कामं, मुरारातिरवोचत ॥ १०१५ ।। वीराः ! किमिव युष्माक-मप्यदः स्फुरितं जवानां सा शुचाम् ? । काश्चनस्याप्यसौ किंचि-न्मन्ये मालिन्यसंभवः ॥१०१६ ॥ ज्ञातसंसारतत्त्वाश्चे-यूयमप्यास्पदं शुचः । भविष्यति। न्व नम् ।। | ततो नून-मादित्योऽपि तमापदम् ॥ १०१७ ।। संभाव्य द्रौणिमुख्याना-मिदमापाति सौप्तिकम् । स्वानीकमानयं युष्मान् , बलानुनयहेतवे ॥ १०१८ ॥ पितृ-स्वामिवधक्रोधा-दयं हि द्रोणनन्दनः। श्रान्तसुप्तान ध्रुवं हन्या-युष्मानेव चमूस्थितान् । ॥१०१९ ॥ तदेतावान् समस्तोऽय-मारम्भो विफलीभवेत् । पुत्रास्तु सत्सु युष्मासु, नातिदुर्लभसंभवाः ॥ १०२० । तद्विमुच्य शुचं वेगात् , प्रतिष्ठध्वं चमूं प्रति । सान्त्वयामो यथा कृष्णां, पुत्र-भ्रातृवधार्दिताम् ।। १०२१ ॥ इत्यच्युतगिरा शोकं, शिथिलीकृत्य पाण्डवाः । स्थानस्थानोद्यदाक्रन्द, निजं शिविरमागमन् ।। १०२२ ॥ तत्र भृलुठनव्यग्रा-मग्रतो लुलितालकाम् । क्रन्दन्तीं तारतारं ते, ददृशुर्द्रपदात्मजाम् ॥ १०२३ ॥ हा ! वत्सा! हा! १ रात्रियुद्धम् । (२ 'स्वानीकं प्रति संचेलुः सुप्रसन्नमुखश्रियः' इति भवेदिति गद्यपाण्डवचरिताज्ज्ञायते ) इयं टिप्पनिका समीचीना न भाति । त्रयोदशस्य श्लोकस्योत्तरार्धश्चेत साधुः इनि मनप । ॥२५६॥ For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy