SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ । २ ॥ सर्गः विषयः १ पाण्डवपूर्वजवर्णनम् २ कृष्ण - नेमिजन्म - द्वारकास्थापन - युधिष्ठिरजन्म वर्णनम् .... ३ भीम-दुर्योधनादिजन्म-कुमार कलारोपणास्त्र दर्शन वर्णनम् ४ द्रौपदीस्वयंवरवर्णनम् ५ पार्थतीर्थयात्रा - युधिष्ठिरराज्याभिषेकवर्णनम्.. ६ नलोपाख्यानद्यूतवर्णनम् .... emational । सर्गविषयाणामनुक्रमणिका । सर्गः विषयः १० विराटावस्थाने गोग्रहवर्णनम् ११ द्रुपदपुरोहित - संजय विष्णुदूत्यवर्णनम् १२ दूतसोमकागमनप्रयाण कबलवर्णनम् १३ पाण्डव - कौरवयुद्धवर्णनम् १४ जरासन्धवधवर्णनम् **** पत्रम् १ - २० ३६-५२ ५३-६८ ६९-८६ ८७-१२० ७ जतुगृह- हिडम्बबकवधवर्णनम् १२१-१४३ ८ किरातार्जुनीय -तलतालबध-कमलाहरणवर्णनम् १४४-१६२ ९ दुर्योधनमोचन - कृत्योपद्रवनिवर्तनवर्णनम् १६३-१७५ २०-३५ .... ... For Personal & Private Use Only .... १५ गाङ्गेयस्वर्गमनवर्णनम् १६ नेमिविवाहोपक्रम - व्रत- केवलज्ञानवर्णनम् १७ द्रौपदीप्रत्याहरण- द्वारकादाह-कृष्णावसान वर्णनम् १८ बलदेवस्वर्गमन - श्रीनेमिनाथ पाण्डवनिर्वाणवर्णनम्, प्रशस्तिश्च पत्रम् १७५-१९३ १९३ - २०४ २०५-२२१ २२२-२५९ २६०-२७० २७१-२७५ २७६-२८७ २८७-२९९ २९९-३१० सगावष याणाम नुक्रमः ॥ ॐ ॥ २ ॥ www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy