SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भीपाण्डव- चरित्रम् ॥ सर्गः१३॥ ॥२२३॥ १२२ उभयोरपि कौन्तेय-कौरवानीकयोस्ततः । धनपि धन्धिनो घोर-नि?पाण्यध्यरोपयन् ॥ ३५॥ उत्तरङ्गयशोराशि- क्षीरनीरनिधिध्वनीन् । ते विडम्बयतो दध्पु-जलेजांश्च निजान्निजान् ॥ ३६ । तन्नादेन तदाचान्त, इवास्तमिव लम्मितः । प्राप्तवानिव विश्रान्ति, रणतूर्यरवोऽभवत् ।। ३७ ।। अथोत्तीर्य रथात् पद्मा-मुपेत्य तपसः सुतः। भीमं कृपं च द्रोणं च, कल्याणीभक्तिरानमत ॥ ३८ ॥ ततो वैजयिकीं तां ता-मुच्चार्य मुहुराशिषम् । तेऽतिप्रहमभाषन्त, तं लजाजिमिताननाः॥३९॥ वत्स ! त्वयि न वात्सल्य-मसाकं परिहीयते । तथैव भवतोऽद्यापि, भक्तिरप्यधिभूयसी ॥ ४० ॥ परं किं कुर्महे वीर !, कौरवैर्भूरिभक्तिभिः । गृहीताः स्मस्तथा नैतान्, यथा हातुं सहामहे ॥ ४१ ।। अस्माभिर्जनताहास्य-र्धनेन निधनप्रदः। कृतः सुकृतहुदैन्य-निकायः कायविक्रयः ॥ ४२ ॥ युधि युष्माकमेवायं, जयस्तु न हि संशयः । यन्नासीरे महावीरौ, न्यायधर्मी विसर्पतः ॥ ४३ ॥ साक्षाद्विजयमूर्ति ता-मादाय गुरुभारतीम् । आगत्य पुनरारोहत् , स्वं रथं स महारथः ॥४४॥ समीके मनसा साकं, विपक्षे सह चक्षुषा । इषूनैष्वासिकाश्चण्डान् , कोदण्डेष्वथ संदधुः ॥ ४५ ॥ दिक्कूलंकपनिर्घोषनिर्भराशेषरोदसः । ततश्चकृषुरिष्वासा-नुभयेऽपि धनुर्भृतः ।। ४६ ।। नवविस्फूर्तिदो कीर्ति-पटहोऽथ किरीटिनः । निपीतेतरविस्फारः, स्फारितश्रुतिवैशमः ॥ ४७ ॥ उल्ललास प्रतिस्वानः, कामं तुमुलयन् दिशः । गाण्डीवकर्षणक्काणः, प्राणप्रावासिको द्विषाम् ।। ४८॥ (युग्मम् ) व्योम्नि व्योमचरणे-/क्षितश्चकितेक्षणम् । जम्भते स्म ततो वीर-दो प्रियंकरणो रणः॥ ४९।। १ शङ्खान् । २ मरणप्रदः । ३ दैन्यनिवासः । ४ युद्धे । कृष्णार्जु नयोः संलापः। युधिष्ठिरस्य भीष्मादिषु भक्तिः । युद्धारम्भः।। ॥२२३॥ Main Educa t ional For Personal & Private Use Only Sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy