SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 123 पुञ्जयन्त इवाऽऽशान्तान् , संवृण्वन्त इवाम्बरम् । चेरु सीरवीरास-ग्मात्रभोजनिकाः शराः ॥ ५० ॥ पत्रिणां पत्रनिर्हादैः, शिञ्जिनीनां च शिञ्जितैः । क्ष्वेडामिर्दोभृतां चाभूत् , संभ्रमक्षुभितं जगत् ॥ ५१ ॥ निशातविशिखव्याजा-यस्यो रसना इव | समं सर्वान् भटानत्तुं, प्रेतभर्तुर्जजृम्भिरे ।। ५२ ॥ अन्योन्यास्फालनोद्भत-स्फुलिङ्गैर्मार्गणा अपि । कोपादस्वमिवाग्नेयमातेनुरितरेतरम् ॥ ५३ ॥ खेचरैः खेचराः खड्ग-पाणिभिः खङ्गपाणयः । सादिभिः सादिनश्चाधो-रणैराधोरणा अपि ॥ ५४॥ रथारूढै रथारूढा, अप्युच्चैः समगंसत । द्वन्द्वयुद्धमिति स्वैरं, शौण्डीराणामवर्तत ॥ ५५ ॥ (युग्मम् ) मा स्म रश्मीषवोऽस्यापि, पतन् योधेष्विति ध्रुवम् । रेणवोऽतिरयन् भानु, रथप्रधिभिरुत्थिताः ।। ५६ ॥ बंहीयसि तदा पांशी, रणोत्सवमिवेक्षितुम् । ललम्बेऽम्बरमभ्यर्णी-बभूवुः ककुभोऽखिलाः॥५७॥ शराशरिपरित्रासा-दिव व्योम्नि पलायिताः। विद्याधरविमानान्त-राविशन् रणरेणवः ।। ५८ ॥ निर्माय नूतनां सिद्ध-कामुका इव यामिनीम् । पांसवो दिक्पुरंध्रीणा-माकृषन्नम्बराञ्चलम् ॥ ५९ ॥ घनानौ(नौ)पम्यबन्धून्नः, पङ्कयन्तितमाममी । इतीव शमयामासुः, पांमून् मदजलैर्गजाः ।।६०॥ कर्णतालच्छला. चाल-वृन्तैरिव मतङ्गजाः। रजः पराजयांचक्रुः, संपरायान्तरायकृत् ॥ ६१॥ दन्तिनामनिलोद्भूता, रेजुः सिन्दूररेणवः । अन्तःकोपहुताशस्य, ज्वाला बहिरिवोत्थिताः ॥ ६२ ॥ धावन्तः सिन्धुराः कामं, प्रतिस्तम्बेरमान् प्रति । उत्पातपवनोक्षिप्ताः, शैला इव चकासिरे ॥ ६३ ॥ वाजिनोऽप्याजिधौरेया, नवधोरितबन्धुराः । मनांसीवाश्ववाराणा-मश्वरूपेण १ दिगन्तान् । २ प्रत्यञ्चानाम् । ३ “घनानः पश्यतां बन्धून ," "घनानौ पश्य बन्धून्नः" इति प्रतिद्वयपाठी, मूलपाठश्च प्रतिद्वयेऽस्ति । ४ धोरित-गतिविशेषोऽश्वस्य । For Personal Private Use Only www.sainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy