________________
पाण्डव
रित्रम् ॥
र्मः १५ ॥
॥२७१ ॥
226
अथ पञ्चदशः सर्गः ।
दीक्षाप्रपन्नमन्येद्यु-रुद्यद्भक्ति पितामहम् । नन्तुं यियासुरादिक्षत्, सपौरान् बान्धवान्नृपः ॥ १ ॥ ते तदैव समारूढाः, प्रौढेषु तुरगादिषु । कुप्तांकल्पा नृपद्वार-मभ्युपेत्यात्रतस्थिरे || २ || अगण्यदेवमण्यादि - वरेण्यावर्तवाजिनम् । वाजिनं पश्चकल्याण - मारुरोह महीपतिः || ३ || मुनिर्यत्रास्ति गाङ्गेयः, प्रतस्थे तत्र पार्थिवः । ऋक्षेशमिव ऋक्षाणां गणो लोकस्तमन्वगात् ॥ ४ ॥ मुनिवन्दारुगीर्वाण-विमानैः स्थगिते वौ । राजन्यानां पथि व्यथै-जतमातपवारणैः || ५ || सपौरस्तं भ्रुवो भर्ता, देशमादेशवान् क्रमात् । भीष्मालंकृतशैलान्ते, स्वसैन्यं स न्यवेशयत् ॥ ६ ॥ ततश्चरणचारेण गच्छन्नरपतिः पुरः । शयानं शरशय्याया - मात्मध्यानपरायणम् ॥ ७ ॥ गीतार्थैर्मुनिभिर्लान- परिचर्याविचक्षणैः । संवाह्यमान सर्वाङ्ग, करैः कमलकोमलैः ॥ ८ ॥ आचार्य भद्रगुप्तेन दीयमानानुशासनम् । देहतो देहिनो भेद - निश्चयैकाग्रचेतसम् ॥ ९ ॥ देहदक्षिणभागस्थं भवभङ्गैकमुद्गरम् । धारयन्तं मनोहारि रजोहरणमन्तिके ॥ १० ॥ अहंपूर्विकयोपेतै- रमरैरथ खेचरैः । वर्द्धमानाधिक श्रद्वै - रात्रद्धपरिमण्डलम् ॥ ११ ॥ नराणां खेचराणां च स्त्रीभिः स्वर्वासिनामपि । प्रारब्धरासको ताल-ताल वाचालसंनिधिम् ॥ १२ ॥ आनन्दमग्नं नासाग्रन्यस्तनिश्चललोचनम् । गाङ्गेयमुनिमद्राक्षी - चारित्रमित्र मूर्तिमत् ॥ १३ ॥ ( सप्तभिः कुलकम् )
१ रचिताभरणाः । २ देवमणिः - अवगलस्थलोमावर्तविशेषः । ३ वाजी- वेगवान् ।
Jain Educational
For Personal & Private Use Only
युधिष्ठिरस्य गाङ्गेयमुनि
समीपे
गमनम् ॥
॥२७१॥
inelibrary.org