________________
to8
भीपाण्डवचरित्रम् ॥ सर्गः १२॥
कौरवजरासन्धसैन्ययोरागम
॥२१६॥
नम् ॥
कवलीकुर्वतो रणे । उपदंशपदे नूनं, ते भविष्यन्ति पाण्डवाः ॥ ३३९ ॥ राजता राजते चन्द्रा-द्विपरीतव भूभृताम् । प्रणयादाश्रितं यत्ते, मित्रमेवोपकुर्वते ॥ ३४० ॥ यस्तु तादृग्विधो नैव, स कथं राजशब्दभाक् ? । लभतां च कथंकारं, गणनां पुरुषेष्वपि ? ॥ ३४१ ॥ तद्विधाय ध्रुवं प्रात-महीखण्डमपाण्डवम् । नेष्यामि कुरुराजस्य, राज्यं । द्वैराज्यशून्यताम् ॥ ३४२ ।।
अथोच्चैः कुड्बलीकृत्य, करौ दुर्योधनोऽभ्यधात् । श्रोतुमर्हसि राजेन्द्र !, भारती मामिकामिमाम् ॥ ३४३ ॥ त्वयि | शौण्डीर्यमाणिक्ये, संगराङ्गणसंगिनि । आस्तामन्यः स्फुटं सोऽपि, वराकः पाकशासनः ॥ ३४४ ॥ शत्रुमात्रेषु ते स्वैरं, तेऽप्यलंभूष्णुविक्रमाः। ये तावकीनमाहात्म्य-देवतापात्रतां ययुः॥ ३४५ ।। तदस्य यशसः पाण्डु-मनुसंहारजन्मनः। वीरोतंस ! न मे गन्तुं, त्वमर्हस्यंशहारिताम् ॥ ३४६ ॥ तमप्येतैः समं युद्धे, हनिष्यामि हरिं यदि । तन्निदेश्यकृतत्वेन, विशेषयशसे तव ॥ ३४७ ॥ तद्यावदेव ! कौन्तेय-कौरवीयोऽयमाहवः । सभ्य एव भवेस्ताव-न्मयि भृयादनुग्रहः ॥ ३४८ ॥ ओमिति प्रतिपेदाने, तां गिरं मगधेश्वरे । स्वावासान् सपरीवारो, जगाम धृतराष्ट्रभूः ।। ३४९ ॥
संगमय्य तदैवायं, निजानीकमहीयसः । गाङ्गेय-द्रोण-कर्णादीन् , सुभटानित्यभापत ॥ ३५० ।। समागच्छदगाधोऽयं, प्रातः संगरसागरः । उत्तरीतुमिमं युष्म-दोर्दण्डा एव सेतवः ॥ ३५१ ।। अनीषत्करमप्युच्चैः, कार्यमीषत्करं भवेत् । यत्रैकहृदयोत्साह-धारिणः सहकारिणः ॥ ३५२ ॥
१ राजद्वयाभावताम् ।
।।२१६॥
JainEducati
For Personal & Private Use Only
inelibrary.org