SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥८॥ मुनिचन्द्रसरिपट्टे, श्रीदेवानन्दसूरयोऽभूवन् । स्तोत्राय यद्गुणानां, ध्रुवं न वेधा अपि सुमेधाः तेषां कल्पतरुत्रिविष्टपगवीचिन्ताश्मवैहासिका-दादेशात् कविमार्गवल्गनकलानैपुण्यशून्यैरपि । श्रीदेवप्रभसूरिभिस्तनुभुवां पाण्डोश्चरित्रं किम-प्येतत्तद्विबुधादिशिष्यहृदयोल्लासार्थमाथ्यत श्रीयशोभद्रसूरीणां, तथाऽत्र व्यापृता दृशः। यथैतदगमत् सर्व, विद्वल्लोकावलोक्यताम् ज्ञानैकमयमूर्तीना-मस्मिन्नवरसान्विते । श्रीनरचन्द्रसूरीणां, प्रज्ञया केतकायितम् प्रीत्याऽवलोकनेनैव, कर्णक्रोडनवातिथेः । कर्तुमातिथ्यमर्हन्ति, ग्रन्थस्यास्य मनीषिणः ॥ १०॥ ॥११॥ ॥ १२ ॥ ॥ इति प्रशस्तिः ॥ समाप्तश्चायं ग्रन्थः १ वैहासिकः-हास्यकारकः । २ 'च प्रकाशितम्"प्रत्यन्त० । For Personal Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy