SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ 138 श्रीपाण्डव-* चरित्रम् ॥ सर्गः१३॥ मीष्मप्रव्रज्या। युद्धे द्रोणावतार:॥ ॥२३॥ निर्भयः ।। २७५ ॥ (त्रिभिर्विशेषकम् ) ___ मुनिमेकैकशो नत्वा, तत्त्वैकमनसं ततः । सास्राः सर्वे निजावासा-अग्मुः पाण्डव-कौरवाः ॥ २७६ ।। प्रम्लानवदनं किंचि-चिन्तामुकुलितेक्षणम् । भारद्वाजस्तदाभ्येत्य, कौरवेश्वरमभ्यधात् ॥ २७७ ॥ राजन् ! का नाम ते सत्त्व-निषण्णस्य विषण्णता ? | चिन्ता च केयमाचान्त-स्वान्तशौण्डीयडम्बरा ? ॥ २७८ ॥ शोच्य किमिव तस्यास्ति, शान्तनोस्तनुजन्मनः । येनैवमदवीयांसो, वीरलोका वितेनिरे ॥ २७९ ॥ न नाम वीरधौरेय-मन्यं मन्ये पितामहात् । बाह्येष्विवान्तरङ्गेषु, विक्रान्तं येन वैरिषु ।। २८० ॥ रणे तु दक्षिणे सत्य-प्यस्मिन् वामधुरीणता। ममैवासीत्तदन्तः किं, चिन्तया परितप्यसे? ॥ २८१ ।। प्लवङ्गकेतुना राज-बनध्यासितसंनिधिम् । बद्धा धर्मात्मजं नून-मर्पयिष्यामि ते युधि ।। २८२ ।। इति द्रोणगिरा चिन्ता-मुल्लूय मनसः क्षणात् । धार्तराष्ट्रोऽवपत्तस्मिन् , सद्यः पल्लविनीमुदः ।। २८३ ॥ तदैव सूत्रयामास, स द्रोणं पृतनापतिम् । दन्तीन्द्रस्यैव दन्तीन्द्र-व्यापारेऽलं भविष्णुता ।। २८४ ।। प्रातस्तद्विहितव्यूह-रचनारञ्जिताशयः । आयोधनधुरां दुर्यो-धनः स्वैरमवातरत् ॥ ॥ २८५ ॥ कौन्तेया अपि गाङ्गेय-दुर्दशादुर्मनायिताः । जयाशासप्रमोदाश्च, समीकमुपतस्थिरे ।। २८६ ॥ अथ व्यावलगदाश्वीयः, सैन्ययोरुभयोरपि । उज्जम्भे ससंरम्भ-सिन्धुराधोरणो रणः ॥ २८७ ॥ नीरन्धैरम्बरे पत्रैः, सूत्रयन्तोऽब्दडम्बरम् । मिथः संघट्टसंभूतै--स्तन्वन्तस्तडितोऽग्निभिः ॥ २८८ ॥ अशीतकिरणस्यापि, प्रतापमसहिष्णवः । १ ‘मनसः ' प्रतिद्वय० । २ रणधुराम् । ॥२३॥ Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy