SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 137 ध्रुवः ॥२५९ ॥ तत्तवार्पयितुं न्याय्यं, राज्यं ज्येष्ठे युधिष्ठिरे । स्वयं पूर्वमिव स्थातु-मिन्द्रप्रस्थे तु युज्यते ॥ २६० ॥ उत्सार्य परतः किंचि-जनमासनवर्तिनम् । कौरवेश्वरमेकान्ते, गाङ्गेयः पुनरभ्यधात् ।। २६१॥ वत्स ! पाडण्यचिन्तायामपि संधिस्तवोचितः । विग्रहं हि निषिध्यन्ति, बुधाः साधं बलाधिकैः ॥ २६२ ॥ तेषु तेषु समीकेषु, शैशवात् प्रभृति त्वया । बहुकृत्वः समालोकि, बलं भीम-किरीटिनोः ॥ २६३ ॥ नीतिमान्नतिमानेव, संजायेत बलीयसि । धावमाने धुनीपूरे, नमनन्दति वेतसः ।। २६४ ॥ व्याजेन दर्शितेदानी, पार्थचापकला तव । ममोपधान-पानेच्छा, त्यक्तदेहस्य का पुनः १॥ २६५ ।। तदद्यापि तपासूनोः, श्रियं प्रत्यर्पय स्वयम् । रक्ष रक्ष विशेषज्ञ!, शेषराजन्यकक्षयम् ।। २६६ ।। इत्युक्तस्त्यक्तमर्यादः, सुदुर्बोधः सुयोधनः । वर्धमानमनःसादः, समादत्त शनैर्वचः ॥ २६७ ।। अन्तरेण रणं तात !, पाण्डवेभ्यो ध्रुवं मम । मनो नखशिखामात्रा-मपि धात्री न दित्सति ॥ २६८ ॥ उच्छलन्मत्सरोत्सेक-पिच्छलामिति भारतीम् । श्रुत्वा दौर्योधनी दूरं, यते स पितामहः ॥ २६९ ॥ ____ अथासौ निश्वसन्नुच्चै-विभाव्य भवितव्यताम् । संभाष्य धृतराष्ट्रादि-ज्ञातिवर्ग पृथक्पृथक् ।। २७० ।। भरताधपति(त्वा, हरे! शासनमार्हतम् । प्रभावयेः प्रकारैस्तै-स्तैरित्याशास्य केशवम् ॥ २७१ ॥ आलोच्य पापकर्माणि, स्वादयन् समतामृतम् । श्रीभद्रगुप्तसूरीणा-मन्तिके व्रतमाददे ॥ २७२ ॥ (त्रिभिर्विशेषकम् ) ज्ञानचक्रेण मिथ्यात्व-दण्डनाथमथोन्मथन् । भिन्दानः समताशक्त्या, राग-द्वेषमतङ्गजौ ।। २७३ ।। ध्यानकुन्तेन दुर्दान्ता-निन्द्रियाश्वानुपद्रवन् । क्रोधादियोधसंघातं, निनन् बाणैः श(क्ष)मादिभिः ॥ २७४ ।। श्रद्धासंनद्धसर्वाङ्गो, गाङ्गायनिमुनिस्ततः । संग्रामयितुमारेमे, मोहराजेन For Personal Private Use Only Warmidainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy