________________
पाण्डववरित्रम् ॥
र्गः १३ ।।
॥२५९॥
202
विरे ।। १०९६ ।। सैप नः स्तन कार्कश्य- सुहृज्जघनवान्धवः । नाभीदुर्ललितो नीवी - मोक्षकेलिकरः करः ॥ १०९७ ॥ सैप ज्याकर्षणाक्काम्य- दङ्गुलीवलयोङवलः । कृष्टदुष्टारिकामाक्षी - शिरः केशोत्करः करः ।। १०९८ ।। प नम्रारिभूपाल - पृष्ठविश्रा मनैष्ठिकः । समस्तार्थिचमूदत्त - हिरण्यनिकरः करः || १०९९ ।। एकच्छत्रामिमां धात्रीं यस्य स्वैरं वितन्वतः । कुर्वन्ति स्म शराः पूर्व, वंशेच्छेदं महीभृताम् ॥ ११०० ॥ हा ! नाथ ! मथितानेक- वीरकिंमरिने रणे । सोऽपि त्वमधुना पाणि-मात्रगात्रो विलोक्यसे ॥ ११०१ ।। (युग्मम् ) त्वामद्य हरता वीर !, वेधसा मन्दमेघसा । शृङ्गारव विलासश्च रतिश्व हियते स्मनः ।। ।। ११०२ ॥ इत्याद्यन्या अपि प्राप्य, प्राणनाथं निजं निजम् । विलापतुमुलाः कामं क्रन्दन्तीर्मृगचक्षुषः ||११०३ ॥ संसारभरी भाव - भावितैरमृतोपमैः । तैस्तैः संबोधयांचक्रे वचोभिस्तपसः सुतः | ११०४ || ( युग्मम् )
अथादेशादजातारे-भूभुजां प्लवगध्वजः । आग्नेयास्त्रेण सर्वेषा - मग्निसंस्कारमादधे ।। ११०५ ।। स्कन्धावारं ततोsभ्येत्य भ्रातृणामौर्ध्वदेहिकम्। सहैव धृतराष्ट्रेण पाण्डवेया वितेनिरे ॥ ११०६ ।। ताभिस्ताभिः क्रियाभिश्च, शोकमाक्षिप्य तत्क्षणात् । वितीर्णविनयादेशं, सहायीकृत्य सात्यकिम् ।। ११०७ ॥ धृतराष्ट्रं समं ताभिः समस्ताभिः पुरंत्रिभिः । प्रेषयामास नगरं, धर्मभूर्नागसाह्वयम् ।। ११०८ ॥ ( युग्मम् ) अवेक्षणीयाः स्वयमेव तावत् प्रजाः प्रतीक्षैः प्रयतैरजस्रम् । यावज्जरासन्धवधं विधाय, हरेर्निदेशादहमभ्युपैमि । ११०९ ।। विज्ञप्तिमेवं चरणप्रणाम - पूर्वं जयोदन्तपुरःसरं च । प्रयास्यता सात्यकिना तदानीं तपःसुतः कारयति स्म पाण्डोः ॥ १११० ॥ ( युग्मम् )
१ 'पुरंदरपुरीदरम् ' प्रतिद्वय० । २ किर्मीरितं विचित्रम् ।
Jain Education International
For Personal & Private Use Only
गान्धार्या
दीनां
विलापः ।
मृतानां
संस्कारः ॥
॥२५९॥
www.jainelibrary.org