SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 53 नृपः। आसाद्यासीनवोन्मील-मेदुरानन्दकन्दलः ॥ ४०५॥ ___स प्रेष्य नाट्यशालायां, धरित्रीशोऽथ वेत्रिणम् । पराक्रममिवाध्यक्ष, धनंजयमजूहवत् ॥ ४०६ ।। तमानन्दाश्रुभिः | साधं, सहैव पुलकाङ्कुरैः । आयान्तं मुदितः प्रत्यु-जगाम जगतीपतिः॥४०७ ।। हृदयेन नरेन्द्रस्त-मालिङ्गय निविडं भुजैः। कामिनीवेषमुन्मोच्य, परिहासपुरःसरम् ॥ ४०८ ।। दुकूलानि समं रत्न-भूषणैः परिधाप्य च । महीयसि समश्रेण्या-मासने | जिष्णुमासयत् ॥ ४०९॥ (युग्मम् ) जगाद तं महीनाथः, पार्थमीपत्कृतस्मितः । वासरोऽयं समग्राणां, वासराणां विशेषकः ॥ ४१० ॥ तस्मिन्नपि मुहूर्तोऽय-ममृतैकमयः खलु । वीरावतंस ! यत्र त्वं, किरीटीति निरीक्ष्यसे ॥ ४११ ॥ युग्मम् ॥ विश्वेऽस्मिन्नहमेवैकः स्थेयसो यशसः पदम् । आत्मागमामृतैर्यस्य, त्वं गृहानभिषिञ्चसि ॥ ४१२ ॥ राष्ट्रमेतद्विराटाख्यमद्याभूदपशात्रवम् । स्पृष्टं यद्वीरधौरेय !, त्वदीयपदपांसुभिः ॥ ४१३ ।। अनुत्तरगुणैवेय-मुत्तरा तनया मम । त्वमध्यापयिता यस्याः, कलानां कुलदेवता ।। ४१४ ॥ ममासि तनयस्यास्य, प्राणत्राणेन संप्रति । धनुर्धरधुरीण ! त्वं, जीवितस्यापि जीवितम् ॥ ४१५ ॥ कङ्क-वल्लवयोस्तन्ति-पालस्य ग्रन्थिकस्य च । अमीषामपि चानृण्यं, न मे प्राणैरपि क्वचित ॥ ४१६ ॥ संप्रत्येव रिपुक्षोद-दक्षैर्दक्षिणगोग्रहे । यशश्च जीवितव्यं च, यैर्मदीयमरक्ष्यत ॥ ४१७ ॥ किंचिद्विहस्य सोत्साह-मथाह कपिकेतनः। कोऽपि स्वभाव एवाय-मखण्डः पाण्डुतेजसाम् ॥ ४१८ ॥ किं किमास्थेति विस्मेर-मनसा मेदिनीभृता । पृष्टोऽथ स्पष्टरोमाञ्चं, व्याजहार महेन्द्रसूः ॥ ४१९ ॥ कोरिजनितातङ्कः, सोऽयं १ अतिस्थिरस्य । Jain Education intentanal For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy