SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 52 श्रीपाण्डव चरित्रम् ॥ सर्गः१०॥ ॥१८॥ कृपालुहृदयोऽमुञ्च-द्रागवखापनं शरम् ॥ ३८९ ॥ (युग्मम् ) दुर्योधनयशश्चन्द्र-लक्ष्मीलीलामुपस्ततः। क्षणादाक्रान्तदि- अर्जुनस्य क्चक्राः, प्रसस्रस्तिमिरोर्मयः ॥ ३९० ॥ उच्चरचण्डगाण्डीव-प्रतापोल्काभयादिव । निखिलानीकनेत्राणि, निमीलन्ति स्म IN प्रकटनिद्रया ॥ ३९१ ॥ ससैन्यस्यापि संजात-लज्जानीव भुवस्तले । आयुधानि पतन्ति स्म, करात् कुरुनरेशितुः ॥ ३९२ ॥ भावः॥ केचिद्धनुरवष्टभ्य, रथमाश्लिष्य केचन । सूतमालम्ब्य केचिच्च, तस्थुर्योधास्तदाऽखिलाः ॥ ३९३ ॥ तस्थुषः केतुमाश्रित्य, सानीकस्य कुरुप्रभोः। ततस्तात ! मया जिष्णु-रुत्तरीयाण्यहारयत् ।। ३९४ ॥ क्षणं नानुवभूवासौ, मयाऽपहृतचीवरः । महीयःप्रसरन्मोह-सज्जो लज्जारसज्ञताम् ॥ ३९५ ॥ अस्त्रे कारुण्यतस्तत्र, संहृते सव्यसाचिना। रिपुसैन्येऽथ चैतन्य-माविरासीत्रपाकरम् ।। ३९६ ॥ अथोचैश्चकितस्वान्तः, सौरभेयीखुरो तैः। संवीताङ्गो रजःपूरै-रनेशद्धतराष्ट्रभूः॥ ३९७ ॥ प्रक्षरन्तीस्ततः क्षीर-मुत्सुकाः प्रतिवत्सकान् । आदाय ववले स्वामि-बर्जुनीरर्जुनोऽखिलाः ।। ३९८ ।। सितांशुरुचिसधीचीमर्ताः कीर्तीरिवात्मनः। नागरेभ्यः स्तुतीगृह-नार्पयद्गाः कपिध्वजः ॥ ३९९ ॥ शपथैर्देवपादाना-महं तेनास्मि वारितः।। यदाख्येयो न देवाय, व्यापृतोऽहमिहाहवे ॥ ४०॥ सर्वथाप्येतदेव त्व-माचक्षीथाः क्षितीशितुः । यदानीता मया गावो, निर्जित्य कुरुवाहिनीम् ॥ ४०१ ॥ किं तु मे नैव जिह्वेय-मेतदाख्यातुमीश्वरी । स्वशक्तेरतिरिक्तं हि, त्रुवाणोऽप्युपहस्यते ॥ ४०२ ॥ यन्मृगेण मृगारीणां, श्रद्धत्ते कः पराभवम् । मन्यते कुडवस्थाल्यां, प्रस्थपाकं न कश्चन ॥ ४०३ ।। पुनः स्त्रीवेषमादाय, स्वयं तु विजयोऽधुना । नाट्यशालामगाद्देव-पादाभ्यणे प्रहित्य माम् ॥४०४॥ इत्युत्तरगिरं श्रोत्र-सुधाकादम्बिनी १ धेनू : । २ कादम्बिनी-मेघघटा । ॥१८॥ त Jain Educat i onal For Personal & Private Use Only BJainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy