SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ 315 in तांश्च, ययौ स्थानं निजं निजम् ॥ १५६ ॥ विस्मेरमनसोऽत्यन्त-मथैते गुरुमभ्यधुः । करिष्यन्तेऽपराः सर्वा, वार्ताः पश्चादपि प्रभो! ॥१५७॥ कथ्यतां तावदेतन्नो, यदारण्याः शरीरिणः । क्रूरा अप्यत्र दृश्यन्ते, शम-संवेगशालिनः ॥ १५८ ॥ तद्यौष्माकागमस्यैवा-नुभावोऽयं किमद्भुतः । किं वात्र किंचिदप्यस्य, जृम्भते कारणान्तरम् ? ॥१५९॥ ततोऽभाषिष्ट भगवान् , पुर-प्रामादिषु क्रमात् । विहरन्नभ्यगात् पूर्व, शैलेऽस्मिन्मुशली मुनिः ॥१६० ॥ उपास्यमानः सिद्धार्थ-देवेनाद्भतभक्तिना। मासक्षपणमातेने, सानुन्यस्य स धीरधीः ।। १६१ ॥ पर्यन्ते तपसोऽमुष्य, स पारणकहेतवे । पुरे कस्मिंश्चिदासन्ने, विवेश वशितेन्द्रियः ॥ १६२ ।। विशन् स्वरूप-लावण्य-पुण्यमूर्तिः कयाऽप्यसौ । कूपकण्ठस्थया दृष्टः, समीपस्थापि(पि)ताया ॥ १६३ ॥ रूपाऽऽक्षिप्ता गले बद्धा, रज्जु कुम्भधियाऽथ सा । कूपे प्रक्षेप्तुमारेभे, तं बालं वलितानना ॥ १६४ ।। तद्विलोक्य मुनिर्वेगा-दागत्य प्रतिबोध्य ताम् । निन्दन् व्यामोहिनी रूप-संपदं स्वां न्यवर्तत ॥ १६५ ॥ जग्राहाभिग्रहं चेति, वने काष्ठादिहारिभिः । दत्तनानादिनाऽवश्य, पारयिष्यामि नान्यथा ॥ १६६ ॥ ततः प्रभृति तेनैव, विधिना कृतपारणः । तप्यमानस्तपोऽत्युग्रं, सोऽस्थादत्रैव कानने ॥ १६७ ॥ तमनैदंयुगीनाङ्गा-भोगमुद्दामतेजसम् । ते विलोक्य तपस्यन्तं, तृण-काष्ठादिहारिणः ॥१६८ ॥ गत्वा स्वस्वनरेन्द्रेभ्यः, शशंसुरतिविस्मिताः । अधृष्यश्रीर्वने कश्चि-तपस्यति पुमानिति ॥ १६९ ।। (युग्मम् ) भीतान्तःकरणास्तेऽपि, भूसुजस्तुच्छ १ शिखरे । For Personal Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy