SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ रामः श्रीपाण्डवचरित्रम् ॥ सर्गः१८॥ प्रभावा॥ ॥३०५॥ 314 चेतसः । स्वतुल्यकलिताशेप-जगतोऽन्तरचिन्तयन् ।। १७० ॥ नूनमन्यूनमाहात्म्य-तपःपल्लवितोजितः । कोऽप्यसावस्मदीयानि, राज्यान्याच्छेतुमिच्छति ॥ १७१ ॥ तत्संप्रत्येव तं हन्म, इत्यालोच्य महीभुजः। सर्वे सर्वाभिसारेण, तं सगित्यम्यषेणयन् ॥१७२॥ ततः पादातिका-श्वीय-रथ्य-हास्तिकशालिनः। अभ्येत्यास्मिन् वने याव-त्ते रामं परितः स्थिताः ॥१७३।। तावत् सिद्धार्थदेवेन, नित्यं रामोपसेविना । सिंहाः फालक्रियोत्ताला, विक्रियन्ते स्म कोटिशः ॥१७४।। तैश्च विवासिताशेष-सैनिकास्तेऽवनीभुजः । तत्क्षणक्षुभितस्वान्ता, न्यवर्तन्त प्रणम्य तम् ।। १७५ ।। तदा प्रभृति निःसीम-शमैकनिरतेरपि । रामस्य भुवने नाम, नृसिंह इव पप्रथे ।। १७६ ।। पश्यन्तोऽथ शमं तस्य, शीतांशुपरिभाविनम् । लक्षयन्तोऽपरिक्षामां, भूतग्रामे दयार्द्रताम् ॥ १७७ ॥ विन्दानाः ममपिण्याक-हिरण्यां च निरीहताम् । शृण्वानाश्च गिरं धर्म-मयीममृतजित्वरीम् ।।१७८ ।। क्रूरा अप्युज्झितक्रौर्याः, शमैकमयचेतमः। सर्वेऽप्यत्र बने वन्याः, प्रत्यबुध्यन्त जन्तवः ॥ १७९ ॥ (त्रिभिर्विशेषकम् ) सम्यक्त्वं जगृहुः केचि-त्ते देशविरतिं परे । अन्ये च भद्रकीभूय, पापकर्माणि तत्यजुः ॥ १८०॥ चक्रिरेऽनशनं केचित् , कायोत्सर्ग व्यधुः परे । शिष्या इवान्ये रामर्षे-रासन्नासन्नसेविनः ॥ १८१ ॥ कश्चित्तु प्राग्भवप्रीति-भावाजातिस्मरो मृगः । कल्याणभक्तिरश्रान्त-मुपासामास तं मुनिम् ॥ १८२ ॥ भ्रान्त्वा भ्रान्त्वा च सोऽजस्रं, सार्थमावासितं बने । गृहीतान्नांश्च काष्ठादि-हारकानगवेपयत् ॥ १८३ ॥ यदा चैक्षिष्ट तान् कापि, तदैवागत्य सत्वरम् । संकेतैः प्रणिपातायैः, स रामर्षिमजिज्ञपत् ॥ १८४ ॥ पारयित्वा ततो ध्यानं, रामस्तस्यानुरोधतः । १ प्राणिसमूहे । २ पिण्याकः-तिलखलः । ॥३०५॥ Jain Education Intematonal For Personal & Private Use Only nelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy