SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ 312 पाण्डव- रित्रम् ॥ र्गः१८॥ ॥३०॥ कौतुकम् ॥ १४० ॥ मन्ये मुनिषु सर्वेषु, सहदेवोऽधिदेवतम् । तपस्तरणिना यस्य, ज्ञानेन्दुरुपजीवितः ॥१४१॥ जीयते म पाण्डवपुरा पाण्डु-सूनुभिर्द्विषतां शतम् । तत्तदा जेतुमीपेऽष्टा-चत्वारिंशं तु कर्मणाम् ॥ १४२ ॥ ततो भीनमुनिर्भीम-मित्य मुनीनां भिग्रहमग्रहीत् । कुन्ताग्रदत्तमेवोञ्छ-मादास्ये नान्यथा पुनः ।। १४३ ॥ तस्य पुण्यात्मनः सोऽपि, मासैः पडिरपूर्यत । न विहारादि। किंचिदतिदुर्लम्भ, सचनिर्णिक्तचेतसाम् ।। १४४ ॥ प्रतिस्थानं प्रतिग्राम, प्रत्यध्व प्रतिकाननम् । जनं धर्ममयस्तैस्त-वचोभि रुपकुर्वताम् ।। १४५ ॥ एवं तेषां तपस्तत्त-न्महाभिग्रहदुस्तरम् । कुर्वतां खर्वतां नित्यं, नयनां कर्मसंहतिम् ।। १४६ ॥ स्वदेहे. | ऽपि निरीहाणा-मविरामविहारिणाम् । हायनान्यतिभृयांसि, व्यतीयुः पाण्डुजन्मनाम् ॥ १४७ ।। (त्रिभिर्विशेषकम् ) अथ नित्यविहारेण, विहरन्तोऽवनीतले । कदाचिदपि ते जग्मु-स्तुङ्गीशैलान्तिकक्षितिम् ॥ १४८ ॥ धमघोपगुरुं तस्य, शैलस्योपत्यकावने । ते जनादागतं श्रुत्वा, वन्दितुं मुदिता ययुः ॥ १४९ ॥ अद्राक्षुश्च गुरुं द्राक्षा-पाकपेशलया गिरा। दिशन्तं विशदं धर्म, तिर्य-मर्त्य-दिवौकसाम् ।। १५० ।। दुरादालोक्य तान् सोऽपि, गुरुः प्रीतितरङ्गितः। प्रत्युद्याति स्म विस्मेरः, संभ्रमादुज्झितासनः ।। १५१ । आनन्दाश्रुकणाकीर्ण-पक्ष्माणो रोमहर्षिणः । ने पदाम्भोरुहक्षिप्त मौलयस्तं व न्दिरे ॥ १५२ : तानुत्थाप्य करे धृत्वा, प्रीतिगद्गदया गिरा। विकम्बरकपोलाक्षः, पप्रच्छ स्वागतं गुरुः ॥ १५३ ।। पुनरासनमासीने, गुरौ तेऽभ्यर्णभृतले । वन्दिताः परिपदेव-नृ-तिर्यग्भिरूपाविशन् ॥ १५४ : पुण्यार्जनकृते सर्व सदस्यानां विशेषतः । तत्तपःप्रौढिमुद्दिश्य, वितेने देशनां विभुः ॥ १५५ ॥ देशनान्तेऽखिलश्रेयः-संभारात्मभरिर्जनः। प्रणम्य तं विभुं १ , स्तुङ्गी' प्रत्यन्तर० । ॥३०४॥ Jan Education International For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy