________________
२८१
साद क्षणादेव, लवणोदन्वतस्तटम् । अपश्यच्च स कृष्णस्य, स्यन्दनप्रधिपद्धतिम् ॥ १७० ॥ पञ्चवर्णरुचीन संध्या-रागैरिव विनिर्मितान् । मध्येजलधि चैक्षिष्ट, तदीयरथकेतनान् ॥ १७१ ॥ ततो मदीयमादाय, स्वागतं गन्तुमर्हसि । इति व्यक्ताक्षरं दध्मौ, कपिलो वौरिजं निजम् ॥ १७२ ॥ स्वागतं लब्धमस्माभिः, प्रणयेनामुना तव । इति विस्पष्टवणं स्वं, शङ्ख कृष्णोऽप्यपूरयत् ॥ १७३ ॥ तन्निनादमुपश्रुत्य, कपिलोऽथ न्यवर्तत । जगामामरकङ्कां च, दत्तांतङ्कां मुरारिणा ॥ १७४ ॥ कुर्वाणेनैनमन्याय, प्रतापस्य मम त्वया । चक्रे म्लानिरियं दुष्ट !, तिष्ठ मा तत् पुरो मम ॥ १७५ ॥ इत्युक्त्वा पद्मभूपालं, | कोपेन निरवासयत् । कपिलः स्थापयामास, तत्पदे च तदात्मजम् ।। १७६ ।। ____ गच्छन्नन्तःसमुद्रं च, रथोत्सङ्गे निषेदुषीम् । प्रेयसीमिति सप्रेम, व्याजहार युधिष्ठिरः ॥ १७७ ॥ प्रणीतप्रार्थने देवि!, । तस्मिन् भूपालपांसने । किं विचिन्त्य तदा मासो-वधित्वेन त्वयाऽथितः १ ॥ १७८ । साऽभ्यधाद् देव ! चेन्मास-मध्ये नैष्यन्ति मत्प्रियाः। तदाऽनशनमादाय, मरिष्यामीत्यचिन्तयम् ॥ १७९ ॥
कृष्णोऽथाभ्यागमत् पारे-पारावारं यथागतम् । वल्लभालाभकल्लोलि-चेतोभिः सह पाण्डवैः ॥ १८० ॥ सुस्थितं लवणाधीशं, यावदामनये क्षणम् । तावन्मन्दाकिनी यूय-मेतामुत्तरताग्रतः ॥ १८१ ।। इत्यादेशेन कंसारे-नावमासाद्य कांचन | उत्तेरुः पाण्डवा गङ्गा, पृथु द्वाषष्टियोजनीम् ॥ १८२ ।। (युग्मम् ) बलानुजन्मनो बाहु-बलं वीक्षिष्यतेऽधुना। इत्यालोच्य न ते नावं, प्राहिण्वन् वनमालिने ॥ १८३॥ ततः सुस्थितमापृच्छय, न्यस्य वामे भुजे रथम् । दोष्णाऽन्येन
१ प्रधिः-चक्रनाभिः । २ शङ्खम् । ३ दत्तभयाम् ।
Main Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org