SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 133 अकार्षं प्रियसंतोषः परिग्रहविनिग्रहम् । किं नाम दुष्करं जैन-धर्मवासितचेतसाम् १ || २०० ॥ इत्थंकारमनाचार-विमुखो धर्मसंमुखः । व्यरंसिपमशेषेभ्यो ऽप्याश्रवेभ्यः श्रुतैकधीः ॥ २०९ ॥ अर्हत्पूजा गुरूपास्ति तपःस्वाध्याय-संयमैः । दानेन चटत्कर्मा, पर्माऽस्म्यहमन्वहम् || २०२ || सर्वसङ्गपरित्याग - मङ्गीकर्तुमना अपि । कलाः पवनवेगेन, मातुलेनास्मि शिक्षितः ।। २०३ ॥ एकदा तु त्रिकालज्ञं, निचन्द्राभिधं मुनिम् । मातामहेन सहितो, गतवानस्मि वन्दितुम् ॥ २०४ ॥ आसाद्यावसरं सद्यः, कलयन् पुलकाङ्करान् । सर्वप्रत्यक्षमप्राक्षं, तं गुरुं रचिताञ्जलिः || २०५ || मुनीन्द्र ! परमानन्द-मूलकन्द ! कदा मम । मोहान्धकारसविता, भविता सर्वसंयमः ? || २०६ ।। सोऽप्याख्यद्भद्र ! या माता, नवचन्द्रोज्ज्वला गुणैः । सती सत्यवती नाम, भविष्यति यवीयसी ॥ २०७ ॥ तदात्मजानुरोधेन, स्थातासि सुचिरं गृहे । “ परार्थ एव हि स्वार्थः प्रथते पृथुचेतसाम् " || २०८ || पितुः प्रीत्यर्थमाकालं, कलयन् ब्रह्मचारिताम् । देवत्रत इति ख्यातिं गृहिधर्मेऽपि लप्स्यसे ॥ २०९ ॥ बंहीयोमहिमा भूत्वा क्रमाद्गोत्रपितामहः । आर्तस्य धार्तराष्ट्रस्य रणेनानृण्य मीयिवान् || २१० || ममान्तेवासिनो भद्रगुप्ताचार्यस्य संनिधौ । अथ श्रद्धालुरुद्धत्य, भावशल्यानि सर्वतः ॥ २१९ ॥ तां दशां द्रव्यशल्योत्थां सहमानोऽतिदुःसहाम् । वर्षमात्रावशेषायुः, प्रयतः प्रव्रजिष्यसि ॥ २१२ ॥ ( त्रिभिर्विशेषकम् ) विधायाऽऽराधनां सम्यक्साम्यनिर्मग्रमा - नसः । उपगन्तासि वर्षान्ते, सुखी स्वर्लोकमच्युतम् ॥ २१३ ॥ इत्याख्याय यथाख्यात - चरित्रोऽन्यत्र सोऽगमत् । अहमप्य१ महामहिमा विनाशिनः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy