SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 154 वीपाण्डव बरित्रम् ॥ वर्गः१३॥ मीष्मवृत्तान्तः॥ ॥२२९|| न्वभूवं त-प्रतिपादितमादितः ॥२१४॥ ततोऽमी खेचरा वत्स!, धर्मसब्रह्मचारिणः। दक्षाः सवयसो दीक्षा-समयं स्मारयन्ति मे ॥ २१५ ॥ एवमावेदपन्नेव, पार्थीयैः परिपूरितः। प्रतिरोम शरस्तोमै, रोमाञ्चनिचयैरिव ॥ २१६ ॥ कराद्गलितकोदण्डः, संमीलितविलोचनः । निष्पपात रथक्रोडे, मृजलस्तालकेतनः ॥ २१७ ॥ (युग्मम् ) अवस्थादौस्थ्यमेतस्य, मन्ये वीक्षितुमक्षमः। विमुक्तवसुसर्वस्वः, प्रापवीपान्तरं रविः ॥ २१८ ॥ तमस्तोमनिरस्ताशौ, नक्षत्रोदयशालिनौ । कौरव्यश्च प्रदोषश्च, द्वावष्यभवतां तदा ॥ २१९ ॥ अवहारस्ततस्तात !, तातेति परिदेविभिः। शोकान्धकारविधुरै-श्चक्रे कौरव-पाण्डवैः ।। २२० ॥ उत्पाठ्य पुरतो भद्र-गुप्ताचारलंकृतम् । भीष्मो निन्ये विनीतैस्तै-रासनगिरिकन्दरम् ॥ २२१ ॥ तं वृत्तान्तमुपश्रुत्य, धृतराष्ट्रोऽपि संजयात् । तद्दत्तबाहुरुद्वाप्पो, भीष्मान्तिकमुपाययौ ॥ २२२ ॥ कौरवैः पाण्डवेयैश्च, साश्रुनेत्रैः पितामहः । तेन तेनोपचारेण, पुनः प्राप्यत चेतनाम् ॥ २२३ ॥ सुधारसमयीमेष, दृशं नप्तृमुखेषु च ! न्यत्रीविशत्तुपारांशुः, कौमुदी कुमुदेष्विव ॥ २२४ ॥ तेषामुत्फुल्लनेत्राणि, तदानीं वदनानि च । । | भेजुरुद्धान्तभृङ्गाणि, विकाशं करवाणि च ।। २२५ ॥ मन्दं मन्दध्वनिर्नप्त-नथ प्राह पितामहः । वत्सा ! मे बाधते बाढं, निराधारा शिरोधरा ॥ २२६ ।। ततः सुखनिधानानि, हंसतूलमयानि ते। उपादायोपधानानि, विनयादुपतस्थिरे ॥२२७।। निषिध्य मूर्द्धकम्पेन, तानहाय पितामहः अर्जुनामर्जुने दृष्टिं, न्यस्यति स्म स्मिताननः ।। २२८ ॥ विज्ञाततदभिप्रायचापमारोप्य फाल्गुनः । ककपत्रत्रयीं तस्य, न्यधादधिशिरोधरम् ।। २२९ ।। अदृष्टे वैरिभिः पृष्टे, साधु साध्वित्युदीरयन् । १ पृथापुत्रसंबन्धिभिः । २ उज्ज्वलाम् । ३ वाणत्रयम् । REE ॥२२९॥ ITE Jain Education international For Personal & Private Use Only HALNainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy