________________
Jain Education
135
ज्याकुष्टिकृष्टिना सोऽथ, पार्थं पस्पर्श, पाणिना ॥ २३० ॥
पितामहं प्रणम्याथ, जजल्प तपसः सुतः । शल्यान्येतानि ते तात !, मनो दुन्वन्ति नो भृशम् ।। २३१ ॥ तदादिश यथेमानि, नीरन्ध्राण्युद्धराम्यहम् । करोमि चोर्मिकावाभिः सर्वाङ्गव्रणरोहणम् ।। २३२ ऊर्मिकायाः पुरा यस्याः स्फूर्तिस्तातेन पाण्डुना । कीर्तिता मे मयाऽपीय-मीक्षांचक्रे च लक्षशः ॥ २३३ ॥ किं चात्यकरैरेभिः पुत्रैरिव पतत्रिभिः । धत्ते पार्थः स्वनामा - पावामनमाननम् ॥ २३४ ॥ ततः प्रसीद सीदन्तं धिनु तात ! धनंजयम् । अनुज्ञामधुना देहि, शल्योद्धारविधौ मम ॥ २३५ ॥ अथ धर्मात्मजं भीष्मः सप्रसादमभाषत । नैतानि वत्स ! शल्यानि, व्यथयन्ति मनागपि ।। २३६ ।। अरुंतुदानि मे सन्ति, भावशल्यानि यानि तु । सुखमेवोद्धरिष्यन्ति तान्येते गुरवोऽधुना ॥ २३७ ॥ देहमेवेदमात्मेति, मतिर्येषां व्यवस्थिता । तेषामेव भवेद्देहे, द्रव्यशल्यैरुपद्रवः ॥ २३८ ॥ ममानूनि पुनर्वत्स !, भिन्दानानि बहिर्वपुः । दुष्कर्ममर्मनिर्भेदे, भजन्ते सहकारिताम् ॥ २३९ ॥
विलम्ब्याथ क्षणं भीष्मः पश्यतः कंसविद्विषः । श्लिष्यन्निव दृशावादीत् पुरः कौरव - पाण्डवान् ॥ २४० ॥ मामप्यन्यमिवोदन्या, वत्साः ! क्लमैयतेऽधिकम् । ततः पानीयमानीय, ममैतां हर्तुमर्हथ ।। २४१ ।। इत्याकर्ण्य सकर्णास्ते, स्वच्छं सुरभि शीतलम् । नीरमानाययामासु - मूर्त मन इवात्मनः || २४२ ।। कृत्वा स्वर्णमये पात्रे, पुरस्तैरुपढौकितम् । दूरान्निवार्य तद्वारि, पुनरूचे पितामहः ॥ २४३ ॥ यत्तिर्यग्भिरनुच्छिष्ट-मस्पृष्टं च रवेः करैः । मच्चेतस्तत्पयः पातुं, वहति १ प्रत्यवाकर्षणपण्डितेन । २ सहायताम् । ३ पीडयति ।
ional
For Personal & Private Use Only
www.jainelibrary.org