SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ वीपाण्डव- बरित्रम्॥ अर्गः१७॥ पाण्डकुत्योचारित्रम् । कृष्णस्य वृत्तान्तः।। ॥२९५॥ सकलाः कलाः ॥ २४२ ॥ जगञ्चेतश्चमत्कारि-गुणगृयैः स पाण्डवैः । अद्भुतप्रांभवप्राज्ये, यौवराज्ये न्ययुज्यत ।। २४३ ।। सर्वतः कुर्वतां तेषां, तां तामहत्प्रभावनाम् । कल्याणोदकराज्यानां, ययौ कालः कियानपि ॥ २४४ ॥ मपीश्याममुखो जातु, कराग्रोपात्तकौस्तुभः । युधिष्ठिरं जरासूनु-रुप तस्थे सदःस्थितम् ।। २४५॥ कृतसंमानमांसीनं, वीक्ष्य हस्तेऽस्य कौस्तुभम् । अदभ्रं संभ्रमं विभ्र-तं पप्रच्छ तपःसुतः ।। २४६ ॥ एतदत्याहितं किं नु ?, भ्रातरावेदय द्रुतम् । प्रभोश्चिरंतनी वाचं, स्मरन्नस्मि भियाऽऽतुरः ॥ २४७॥ सत्यैव स्वामिनो वाणी-त्युक्तेऽनेन विपादवान् । पुनः कुन्तीसुतोऽवादी-द्यथावृत्तं तदादिश ॥ २४८ ॥ सोऽप्युवाच शृणु भ्रातर्यातोऽरण्यमहं तदा । व्याधनिश्चिरं स्थित्वा, जातु बाणं मृगेऽक्षिपम् ।। २४९ ।। अथादित्सुः शरं गच्छ-नहमन्तरितो दुमैः । अहो ! कोऽयमनागस्कं, सुखसुप्तमनालपन् ॥ २५० ।। बाणेनाङ्कितले बाढं, निघृणो निजघान माम् ? । मया तु जातु नाज्ञात-नामगोत्रो हतः परः ॥ २५१ ।। वेगादेष तदाख्यातु, नामगोत्रे निजे मम । येनाहमपि नाराचं, तं प्रति प्रतिसंदधे ॥ २५२ ॥ श्रुत्वेति कस्यचिद्वाचं, धीरोदात्तां | महात्मनः । नैणोऽयमिति निश्चिन्वन् , खेदमासादयं परम् ॥ २५३ ॥ (चतुर्भिः कलापकम् ) दशमस्य दशाहस्य, सूनुरानकदुन्दुभेः । नाम्ना जराकुमारोऽस्मि, जरादेव्यास्तनूद्भवः ॥ २५४ ॥ निर्मानुषे बसाम्यत्र, वने केनापि हेतुना। कोसि त्वं पुनरित्युच्चै-दरस्थस्तमवादिषम् ॥ २५५ ।। ततः सोऽवददेवहि, ज्यायोभ्रातरहं हरिः । स एवास्मि प्रयत्नस्ते, विफलः सकलोऽभवत् ।। २५६ ॥ तं दृष्ट्वा वाणिजेनेव, दत्तं शुल्कमिदं त्वया । इति शृण्वन् वचस्तस्य, समीपं प्रापमाकुलः १ प्रभोर्भावः प्राभव-प्रभुता । २ 'आसीनं तम्' इत्यन्वयः। ३ 'वदादितः' प्रतिद्वयः । ४ न मृगः। ५ 'मां' प्रतिद्वय० । ।।२९५॥ Jan Education tematang A For Personal & Private Use Only n tibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy