________________
sc
पाण्डव
विराटे
चरित्रम् ॥ सर्गः१०॥ ॥१९॥
सुतः॥ ४४९ ॥ विराटस्य श्रियो रेजु-युधिष्ठिरमधिष्ठिताः । स्वदन्ते हि पयोराशे-रापः प्राप्ताः पयोमुचम् ॥ ४५० ॥ विराटस्य गिरा कृष्ण-द्रपदौ फुल्लभूरुहि । अथावासमगृहीतां, पुरस्योपवने क्वचित् ।। ४५१ ॥ सुभद्रा च सुषा नप्ता- कृष्णादीभिमन्युभक्तिमन्दिरम् । नप्तारः पश्च पाश्चाला, अपि कुन्तीं ववन्दिरे ॥ ४५२ ॥ कृष्णां मातरमानम्य, पाश्चालेः | नामागमपञ्चभिः सुतैः । प्रीतिप्रढरनुज्येष्ठं, पाण्डवेयाः प्रणेमिरे ॥ ४५३ ।। चिरसंगतयोः प्रीत्या, राका-श्विन्योरिवाभवत् । मनो-IN नम् ।। ज्ञप्रणयाश्लेषो, याज्ञसेनी-सुभद्रयोः ॥ ४५४ ॥ इलातलमिलन्मौलि, प्रणम्य द्रपदात्मजाम् । पाण्डवाः क्रमशः सर्वे, नम्यन्तेऽस्माभिमन्युना ॥ ४५५ ॥ अर्चितः सकुटुम्बोऽपि, देवतेव कृतादरम् । आवासे केशवस्यैव, प्रीत्याऽतिष्ठाधिष्ठिरः ॥४५६ ।। चिराय मिलिता विष्णो-रपुष्णन् पाण्डवा मुदम् । स्मरस्येव वसन्ते-न्दु-पिका-म्र-मलयानिलाः॥४५७॥
पाण्डवाश्च विराटश्च, योग्यस्वाजन्यहपुलाः। उपचक्रमिरे सर्वे, कर्म वैवाहिकं ततः ॥ ४५८ ॥ तत्तकम॑ दधानानां, यादवीनामितस्ततः । आह्लादिमनसामुच्चै-रुच्चेरुर्मङ्गलारवाः ॥ ४५९ ॥ कर्मण्योद्वाहिके सक्ता, विराटहरिणीदृशः। जानन्ति स्म श्रमं किंचि-न प्रमोदतरङ्गिताः ॥ ४६० ॥ मन्मथागारशृङ्गारै-रप्सरोविसरैरिव । उलूलुचटुलैः प्रीत्या-नुयातो यादवीगणैः ॥ ४६१ ॥ नवीनकल्पिताकल्पैः, सुरकल्पैरनेकशः । विविधं यानमारूढै-रन्वितः पृतनाचरैः॥ ४६२ ।। दिकुञ्जक्रोडविश्रान्त-प्रतिश्रुतिभिरुच्चकैः । सोत्साहपटहश्रेणि-धानबधिरिताम्बरः ॥ ४६३ ॥ राकाशशाङ्कदेशीय-विधृतातपवारणः । सुप्रतीकप्रतीकाश-मारूढो गन्धसिन्धुरम् ॥ ४६४ ॥ सह द्रपद-कृष्णाभ्यां, पाण्डवैः परिवारितः। अभिमन्युः प्रतस्थे
१ अप्सरसां समूहैः। (२ उलूलुरुत्सवकाले स्त्रीभिः क्रियमाणः शब्दविशेषः।) ३ ईशानविदिग्गजः सुप्रतीकः, तत्सदृशम् । ॥१९॥
Jain Educe
For Personal & Private Use Only
a
ainelibrary.org