________________ 167 / // 702 // अश्रान्तसंहिताशेष-संग्रामजयवासने / शरासने शनैः पार्थो-ऽप्यवन्ध्यं संदधे शरम् // 703 // जीवितव्याशया साधं, समग्रकुरुभूभुजाम् / आचकर्ष जगजिष्णु-र्जिष्णुरिष्वासशिञ्जिनीम् / / 704 // संमुखस्याप्यसौ युद्धे, जग्राह गुणमेव | मे | पृथासूनोः सुवंशोत्थ-मितीव धनुरानमत् // 705 / / एतैत त्रिजगल्लोकाः !, पश्यतार्जुनदोकलाम् / इत्युवाचेव गाण्डीवं, स्फारविस्फारकैतवात् / / 706 // कर्णोत्तंसीभवत्पाणि-पाणिजद्युतिकन्दलैः / कोदण्डमण्डनः प्राप-दिषुरेकोऽप्यनेकताम् / / 707 / / जिष्णोरुन्मुच्य नाराच-मूर्तीभृताङ्गुलिः करः। विश्वविश्वकधन्वित्व-कीर्तिहस्त इवाबभौ // 708 // क्वापि स्थेमानमन्यस्य, न व्यलोकि त्वया विना / इतीवास्फालयत् प्रीता, प्रकोष्ठं तस्य शिञ्जिनी // 709 // स्थेयसीमिव तौ मुष्टिं, बिभ्रतावपरामपि / अलक्ष्यग्रहसंधानौ, चित्रस्थाविव रेजतुः // 710 // भुवनाद्वैतधन्वित्व-कीर्तिकोलाहलैरिव / आक्रम्यते स्म दिक्चक्रं, शिञ्जिनीशिञ्जितैस्तयोः // 711 / / विभाव्य रणसंरम्भं, मा स्म मूर्च्छन्निमाः स्त्रियः / इतीव तच्छरवातैः, परितस्तरिरे दिशः // 712 / / कुर्वन्तः प्रतिपक्षण, कृतस्य द्विगुणं क्षणात् / प्रथन्ते स्म मिथःस्पर्धा, गाथका इव तच्छराः / 713 // अवदानेषु तन्मूनि, विमुक्ताः स्वर्वधूगणैः / अन्योन्यस्य स्रजः काण्ड-मण्डपेन न सेहिरे / / 714 // तावुभावप्यशोभेता, शोणिताभ्यक्तविग्रहो / स्फुटानुरागैर्वीरश्री-कटाक्षश्छुरिताविव / / 715 // भूयिष्ठभुजसंभौर-दुःसहप्रसरास्ततः / तूणमौर्णविषुः कर्ण-मार्गणश्रेणयोऽम्बरम् // 716 // न रथ्या न रथो नापि, 5. सारथिनं च केतनः। न देहमपि पार्थस्य, ददृशे तत्तिरोहितम् // 717 // राधेयस्याथ तां बाण-धोरणी धूमरीमिव / / 1 पाणिज:-नखः / 2 'परावपि' प्रतिद्वय० / 3 पराक्रमेषु / 4 संभार:-पराक्रमः / in Educationala For Personal & Private Use Only www.jainelibrary.org