SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ २२ पाण्डववरित्रम् ॥ पर्गः ९॥ कृत्याया उपद्रवः॥ ॥१७३॥ वार्ते, प्रवृत्ते परिदेवितुम् । आकर्णयावः सहसा, तावकिलकिलारवम् ॥ ३१८ ॥ ततो व्यातमुखप्रेङ्ख-दंष्ट्राङ्कुरभयंकराम् । पिङ्गाक्षी पिङ्गचिकुरां, गवलश्यामलाकृतिम् ॥११९॥ आलोकयाव फेत्कारैः, कर्णज्वरकरी भृशम् । कांचिचरितमायान्ती-मन्तरिक्षेण राक्षसीम् ॥३२०|| (युग्मम्) दूरादालोक्य तस्यास्त-माकारमतिभैरवम् । आवाभ्यामतिभीताभ्यां, सेयं कृत्येति निश्चितम् ॥३२१॥ विभाव्याथ तथोद्धान्ते, स पुलिन्दः पितेव नौ । अन्तीय स्वदेहेन, तस्थौ स्नेहार्द्रमानसः॥ ३२२ ।। साऽप्यागत्य मृतान् युष्मान्, वीक्ष्य वैलक्ष्यमागता । अभ्यर्णस्थामभापिष्ट, राक्षसी राक्षसेश्वरी ॥ ३२३ ॥ पिङ्गले पाण्डवानेता-स्मृतानेव निशुम्भितुम् । प्रहिताऽहमहो तेन, ब्राह्मणेन दुरात्मना ।। ३२४ ॥ एतेषां किं नु निश्छमा, मृत्युश्छद्मकृतोऽथवा ? । इत्यासन्नतरीभृय, सम्यग्जानीहि पिङ्गले! ।। ३२५ ॥ तामिमां स्वामिनीवाचं प्रमाणीकृत्य पिङ्गला । युष्मान् पर्यस्य पश्यन्ती, पुलिन्देन न्यगद्यत ॥३२६॥ त्वादृशां मृतकस्पर्शः, पिङ्गले ! नन्वमङ्गलम्। सरस्यमी विषं पीत्वा, मृता एव न संशयः ॥३२७॥ यद्यल्पमपि जीवेयु-रते ते चण्डि ! पाण्डवाः। विपक्षक्षयमाधातुं, प्रभवेयुस्ततो ध्रुवम् ॥ ३२८ ॥ विक्रामन्ति मृतेष्वेव, शृगालीसरमादयः । जीवत्स्वेव महेभेपु, सिंही संरभते पुनः ॥ ३२९ ।। गत्वा हन्तु तमेवासौ, तद्विप्रं विप्रतारकम् । दुष्प्रयुक्तः प्रयोक्तार-मभिचारो हि लुम्पति ॥ ३३० ।। पिङ्गलाव्यपदेशेन, तां गिरं शबरोदिताम् । निशम्य गगनेनैव, ययौ व्यावृत्य राक्षसी ।। ३३१ ॥ युष्माकमन्तिकेऽभ्येत्य, भृयोऽपि सममार्यया । विलापान् कुर्वती तांस्तां-स्तारतारमरोदिपम् ॥ ३३२ ।। स्मृत्वाऽथ १ गवलं-महिषशृङ्गम् । २ मारयितुम् । ३ सरमा-शुनी । ४ मन्त्रप्रयोगः । ॥१७३॥ JainEducation For Personal & Private Use Only sirelibrary ore
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy