SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ FA विदुरस्य वैराग्येण प्रव्रज्याग्रहणम् ।। प्रीपाण्डवा माम् । आरेभे भगवान् दत्त-शर्मागं धर्मदेशनाम् ॥ २३३ ॥ मनःक्षेत्रे गुरोर्वाक्य-जलैरप्लावितात्मनि । पुण्यबीजानि किं परित्रम् ॥ नाम, देहिनां दधतेऽङ्कुरम् ? ॥ २३४ ॥ कपायग्विपाहीन्द्र-विषविक्लविते हृदि । गुरुवागमृतस्यापि, नालंकीणता क्वचित्र उर्गः११॥ ॥२३५॥ कषायधनवर्षेण, विवेककमलोत्करे । नाशितेऽस्यां मनोवाप्यां, धर्महंसः कियद्वसेत् ? ॥२३६।। कषायमदिरास्वाद विपर्यासितचेतसः। हहा ! देहभृतो हन्तु-मीहन्ते बान्धवानपि ।। २३७ ।। कषायनिम्नगापूरः, कषित्वा भाग्यभृरुहम् । जन्तून् ॥१९९॥ प्लुतनयद्वीपः, प्रक्षिपेद्विपदार्णवे ।। २३८ ॥ भवेत् पाणिधमः कामं, सनातनपुरीपथः । स्वतत्रास्तत्र चेन्न स्युः, कपायाः परिमोषिणः॥ २३९ ॥ त एवास्माद्विमुच्यन्ते, कषायदवपावकात् । ये श्रयन्ति नराः पुण्य-पीयुपसरसोऽन्तरम् ॥ २४०॥ कषायविषकुल्याभिः, सिक्तान् संसारकानने । प्राणापहान् हहा जीवाः, सेवन्ते विषयगुमान् ॥ २४१ ॥ तत्त्वयाऽप्यद्य दायादकषायग्रीष्मतापितः। महात्मन् ! शमपीयुष-रात्मा निर्वाप्यतामयम् ।। २४२ ।। मनस्तव परिज्ञाय, ज्ञानात् संसारकातरम् । आयातोऽस्मि पथो दुरा-त्तद्विधेहि स्वमीहितम् ॥ २४३ ।। सर्वसंहारसाक्षेपा, राक्षसी भवितव्यता । न निवर्तिष्यते सेयमकृत्वा ते कुलक्षयम् ॥ २४४ ॥ उत्थाय विदुरोऽवादीत् , ततः कुमलिताञ्जलिः। स्वामिंस्त्वमेव संसार-पारावारान्तरीपभूः ।। २४५॥ त्वां वीक्ष्य विश्वजीवातुं, जीमूतमिव नूतनम् । त्यक्तदुःखौघधर्मर्तु-संतापं मे मनोऽभवत् ॥ २४६ ॥ विमुक्तिपथपाथेय-कल्पमस्वल्पसौख्य १ दत्तसुखाम् । २ न समर्थता । (३ अन्धकाराद्यावृतमार्गः) पाणिं धमतीति पाणिंधमः सप्रकाश इत्यर्थः संभवति । ४ अन्तरीप:-द्वीपः । ॥१९९॥ in Edu ational For Personal & Private Use Only ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy