________________
Jain Education
75
दम् । तत् स्वपाणिसरोजेन, व्रतं मे दातुमर्हसि ॥ २४७ ॥ मा कृथाः प्रतिबन्धं त्व- मित्युक्ते मुनिना ततः । प्रणम्य प्रीतिपर्यश्रु - विदुरः पुरमागमत् ॥ २४८ ॥ ज्येष्ठं बान्धवमामध्य, मध्यमं तु विशुद्धधीः । निधाय मायां तद्वाचा, स तं मुनिमगात् पुनः || २४९ ।। चकार सर्वसावद्य - निवृत्तिं च तदन्तिके । महीमप्रतिबद्धश्व, विजहार समीरवत् ॥ २५० ॥
अन्येद्युर्मित सामन्त - परिच्छदविराजितः । देवः स कंसंविध्वंसी, स्वयं हास्तिनमाययौ ।। २५१ ।। मृगाङ्कमिव राकायां, स्तो कतारकभूषितम् । प्रत्युद्ययौ तमत्यल्प - परिवारं कुरूद्वहः ।। २५२ ॥ मितैरपि हरेः सैन्यैः कुरुसेना महत्यभूत् । भृशं वर्द्धयतेऽम्भोधे- स्तरङ्गोऽपि तरङ्गिणीम् || २५३ ॥ अथत्क्षिप्तपताकौ प्रसूनप्रकराङ्कितम् । पुरं संभ्रान्तरम्भोरु, कैटभारातिराविशत् ।। २५४ ॥ ततः सौधे समानीय सूत्रितस्वागतक्रियम् । तस्यां संसदि दिव्यायां न्यवीविशदमुं नृपः ।। २५५ || रत्नसिंहासनज्योति-जंटालिततनुद्युतिः । बभार कैटभारातिः सेन्द्रायुधघनश्रियम् ॥ २५६ ॥ भीष्म-दुर्यो धन-द्रोण-कर्ण- दुःशासनादिभिः । वृतः सधृतराष्ट्रैः स व्यभादिन्दुरिवोभिः || २५७ ॥ अथो जगाद सानन्दं, मुकुन्दं कुन्दसुन्दरैः । वैचित्रवीर्यः सर्पेय-नुदश्रु दशनांशुभिः || २५८ ।। धन्यंमन्यं गृहं मेऽभूत् त्वत्संभावनयाऽनया । इदानीं तु गिरा श्रोत्रे, पवित्रयितुमर्हसि ।। २५९ ॥ संसदुद्द्योतनिस्तन्द्र - स्मितचन्द्रातपोज्ज्वलम् । वदनेन्दुं वहन्नुच्चै-यजहार हरिस्ततः ।। २६० ॥
वैचित्रवीर्य ! धात्रीश !, वचोवैचित्र्यजन्मभूः । भवद्भिः प्रहितोऽगच्छ-द्वारकां संजयः पुरा ।। २६१ ।। स तदानी१ कृष्णः । २ संभ्रान्तनारि । ३ इन्द्रायुधं विद्युत् । ४ 'स्नपयन् प्रांशुभिर्दश० ' प्रतिद्वय० ।
For Personal & Private Use Only
helibrary.org