________________
कृष्णस्य
दौत्येन
पाण्डवपरित्रम् ॥ पर्गः११॥ ॥२०॥
हस्तिनापुरे गमनम् ।।
मतिस्नेहात् , कुलप्रलयकातरः। संधानविपयं किंचि-त्तपःसुतमवोचत ।। २६२ ॥ संधिसत्यपि कौन्तेये, भृपाले बलशालिभिः । भ्रातृभिर्भीम-बीभत्सु-प्रमुखेनैव संदधे ॥ २६३ ॥ ततोऽस्माकमनावेद्य, विग्रहे जातनिश्चयः । द्वारवत्याः | समेयाय, संजयो गजसाह्वयम् ॥ २६४ ॥ तं समस्तमुदन्तं मे, धर्मसूनुरचीकथत् । हृदयस्य हि सर्वेषा-मनाख्येयं न किंचन ।। २६५ ॥ ततोऽहं कुरुभूपाल-कुलकल्पान्तभीरुकः । अनालोच्यैव कौन्तेयान् , दन्याय स्वयमागमम् ।। २६६ ॥ यूयं किंचित्तदाप्तत्वं, संभावयथ चेन्मयि । तन्ममेदं मनाग्वाक्यं, मनस्याधातुमर्हथ ॥ २६७ ॥ आप्तवाचोऽपि हि प्रायो, दध्माते जडात्मनि । हन्त मन्जन्ति निर्नाम, पर्वता इव सागरे ।। २६८ ॥ प्रत्युत प्रज्वलत्याप्तो-पदेशैर्दोमदोद्धतः । दीप्यते नितरामग्नि-स्तैलभूरनलोऽम्बुभिः (१)॥ २६९ ॥ अन्धत्वं नेत्रसद्भावे, वाधियं श्रुतिपाटवे । मृकत्वं वाक्प्रवृत्तौ च, श्रीरियं महतामपि ॥ २७० ॥ दुर्गेहिनीव पुंसः श्री-र्चेश्मनीव न मानसे । दत्ते हितोपदेशानां, स्वजनानामिवाश्रयम् ॥ २७१ ॥ लक्ष्मीश्च भुजदर्पश्च, द्वयमेतदुरत्ययम् । ग्रीष्मश्रीश्च दवाग्निश्च, दुःसही खलु संहतौ ॥ २७२ ॥ सुजनोक्तिः कथंकार-महंकारमयं मनः। विशेत कुलीनकन्येव, निवासं विटसंकटम् ? ॥ २७३ ।। संवृत्य तद्भजागर्व, लक्ष्मीमदमुदस्य च । शृणोति चेत्तदेतहिं, किंचिद्वच्मि सुयोधनम् ॥ २७४ ॥ स्वच्छन्दं बद गोविन्दे-त्युक्ते कुरुमहीभुजा । प्रतीतस्तं प्रति प्राह, विहङ्गेश्वरवाहनः ॥ २७५ ॥
१ नामरहितं यथा स्यात्तथा । २ (' अनिलाम्बुभिः' इति भवेत् ) 'मग्नितैलभूरनलोऽम्बुभिः' इत्येकप्रतिपाठः सम्यग् भाति ।
॥२०॥
JAREDUCER
S trona
For Personal Private Use Only