________________
248
पाण्डव- रित्रम् ॥ र्ग:१६॥
श्रीनेमिकुमारस्य विवाहसामग्री ॥
॥२८॥
कुरु सर्वाण्यतः कृत्या-न्युचितानि पितृष्वसुः ।। १७१ ॥ वचनेनामुना तस्याः, पीयुपेणेव वल्लरी । जननी पाण्डवेयानां, विशेषोच्छुसिताऽभवत् ।। १७२ । नेदीयसि ततो लग्ने, प्रीत्यालिङ्गितचेतसाम् । समुद्रविजयादीनां, दशार्हाणां निदेशतः ॥ १७३ ॥ देवी कुन्ती शिवादेवी, देवकी रोहिणी तथा । कृतमाङ्गल्यवेपाश्च, समेताः सर्वमातरः ॥ १७४ ॥ रेवतीरुक्मिणी-भामा-प्रमुखाः प्रहसन्मुखाः । प्राणेशपुत्रवत्यश्च, प्रजावत्योऽखिला अपि ॥ १७५ ॥ विवाहदीक्षाविधये, संस्थाप्य प्राङ्मुखं वरम् । मङ्गलोद्गारमुखराः, पयामासुरादरात् ।। १७६ ।। (चतुर्भिः कलापकम् ) पाणावर्पितनाराचं, बद्धप्रतिसरं वरम् । शिवायाः प्रेक्षमाणाया-स्तृप्तिरासीन नेत्रयोः ॥ १७७ ॥ वध्वाः प्रसाधनकृते, शिवा-कुन्त्यादयस्ततः । बहलोलूलकल्लोल-मुग्रसेनगृहं ययुः ।। १७८ ।। तत्र साभ्यङ्गनेपथ्यां, तां करोपात्तमायकाम् । वृद्धाः सिद्धार्थमुनि, स्त्रियः कन्यामसिस्नपन् ।। १७९ ॥ धवलक्षौमवसनां, बद्धाश्यामशिरोरुहाम् । प्रसाधनाय सैरंध्य-स्तां चतुष्के न्यवेशयन् ।। १८० ॥ नैसर्गिकवधूरूप-पानैकरसमानसा । प्रसाधनविलम्बाय, सस्पृहाऽभूत् क्षणं शिवा ॥ १८१ ॥ कुन्त्याश्च दर्शयामास, वध्वाः स्वाभाविकी श्रियम् । देवि ! पश्यालिकालिम्ना, स्पर्द्धतेऽस्याः कचोच्चयः ॥ १८२ ।। अष्टमीशशिनः शोभा, भालेन परिभूयते । कर्णान्तेवासिनी नेत्रे, विभ्रमाभ्यासशालिनी ॥१८३॥ दृक्सुधादीर्घिकातीर-वल्लीलीलाभृतौ भ्रवौ । जगदृष्टिमृगीपाशी, कर्णपाशौ न संशयः॥१८४॥ नयनोत्पलनालश्री- सावंशो विलोक्यताम् । कपोलफलकावेतो, स्फारकाविव मान्मथौ ॥ १८५ ॥ ग्रीवा रतिपते त्र-यात्राकम्बुविडम्बिनी । मृणालकन्दलीलक्ष्मी-लुण्टाकललितौ भुजौ ॥ १८६ ॥ वक्षोऽवनेस्तु
१ सुवर्णबुदुदौ । २ 'वक्षोवनेऽस्तु' प्रत्यन्त० ।
॥२८॥
in Educ
a
tional
For Personal & Private Use Only
indinelibrary.org