________________
मस्माकं, विधेयं धृतिमन्मनः । वयमानन्दनीयाश्च, निजाभ्युदयवार्तया ॥ १५७ ॥ कार्य चेदमिहास्माभि-मुमुक्षुर्विजितेन्द्रियः । विवाहाय बलान्नेमि-रङ्गीकारमकार्यत ॥ १५८ ॥ तदसामान्यसौजन्यैः, सदारैः सानुजन्मभिः | लग्नस्योपरि युष्माभि-रुपस्थातव्यमञ्जसा ॥ १५९ ।। किं चान्यद्भातृजोद्वाह-कार्याणामधिकारिणीम् । सममेवात्मना देवीं कुन्तीमानेतुमर्हथ ।। १६० ॥
शीतांशुशीतलात्तस्मा-नारायणनिमन्त्रणात् । सदैव विशदेस्तेषां, मनोभिः कुमुदायितम् ॥ १६१ ।। राज्यभार समाथ, पितुः सत्कृत्य कोरकम् । आबद्धतोरणश्रेणी, मञ्चाश्चितचतुष्पथाम् ।। १६२ ॥ हृषीकेशसमाहूत-महीपतिशताकुलाम् । उत्तुङ्गकदलीस्तम्भ-परिवारितगोपुराम् ॥ १६३ ॥ प्रतिमन्दिरमारब्ध-वधूवरगुणस्तुतिम् । हरेः पुरीमुपेयाय, सकुटुम्बो युधिष्ठिरः॥ १६४ ॥ (त्रिभिर्विशेषकम् ) विष्वक्सेनः ससेनोऽथ, प्रत्युद्याय सगौरवम् । वैवाहिकक्रियारम्भ-संरम्भिरमणीजनम् ॥ १६५ ॥ उद्दामधवलध्वान-वाचालाखिलभूमिकम् । नवीनामुक्तनिर्णिक्त-मुक्तोच्चूलजटालितम् ॥ १६६ ॥ शिवादेवीसमादेश-समुत्सुकपरिच्छदम् । रम्भास्तम्भादिमाङ्गल्य-मण्डितोद्वाहमण्डपम् ॥ १६७ ॥ वेगाटनत्रुटच्चेटी-हारतारकितोदरम् । प्रौढप्रेमा निजं सौध-मानेषीद्धर्मनन्दनम् ॥ १६८॥ (चतुर्भिः कलापकम् )
वृत्तेऽन्येषां यथौचित्य-मन्योऽन्यप्रणतिक्रमे । पादोपगूढमानम्य, शिवा कुन्तीमभाषत ॥ १६९ ॥ असौ देवि! त्वदीयाशीर्वादपादपपल्लवः । यदीदृशस्य पुत्रस्य, मातृशब्दं वहाम्यहम् ॥ १७० ॥ निजभ्रातृतनूजस्य, वृद्धिर्येयं तवैव सा ।
१ निर्णिक्तं--शोधितम् ।
in Education
For Personal & Private Use Only
Slibrary.org