________________
ाण्डव
त्रम् ॥
: १६ ॥
२८२ ।।
246
गुणैर्जितसितद्युतेः । पेटुनै मिकुमारस्य, प्रीता वैतालिका ः पुरः || २०२ || नेत्राम्भोजैश्व लाजैश्व, कीर्यमाणः पदे पदे । श्लाघ्यमानचरित्रश्च दूरं पौराङ्गनाजनैः || २०३ || स्फारं प्रत्यापणद्वारं, प्रतीच्छन्मङ्गलं मुहुः । उग्रसेन गृहाभ्यर्ण भूमि मभ्याययौ वरः || २०४ || ( युग्मम् । )
तदभ्यागमसंभूतैस्तैस्तैः कलकलैः कलैः । मुदं राजीमती प्राप, केकिनीवान्दशब्दितैः ॥ २०५ ॥ सूत्रयतां चिररात्राय, नेत्रयोः सखि ! पारणम् । इत्यालप्य वयस्यास्तां, मार्गवातायनेऽनयन् ॥ २०६ ॥ तमष्टभवभर्तारं कुमारं वीक्ष्य सस्पृहा । सा तदापदनिर्वाच्या - मानन्दास्यन्दिनीं दशाम् ॥ २०७ ॥ सस्तम्भं सहरोमाञ्चं, सस्वेदं सहवेपथु | नव्यानव्योसद्भावं बिभरामास सा वपुः ।। २०८ || क्षणादथ वितीर्णोष्ठचैवर्ण्याः कृमितस्रजः । प्रसरन्ति स्म निःश्वासा, राजीत्या मुखाम्बुजात् ॥ २०९ ॥ तमाकस्मिकमुत्पातं विलोक्यात्यन्तमाकुलाः । श्यामीभवन्मुखाः सख्यः, पप्रच्छुस्तां समुत्सुकाः || २१० || हा ! सखि ! किमेतत्ते, दुर्निमित्तमुपस्थितम् ? । निषसाद विपादोऽयं, यदानन्दपदे तव ।। २११ ॥ सा जल्पति स्म सख्यः ! किं, निर्भाग्या कथयामि वः । स्पन्दते दक्षिणं चक्षु-रूरुः स्फुरति दक्षिणः ।। २१२ ॥ मुख्योsaोचन् वचस्ते धिक्, सखि ! शान्तममङ्गलम् | सर्वतोऽपि करिष्यन्ति, कुशलं कुलदेवताः || २१३ || मुञ्चान्यदभिषिञ्च स्वं स्वभर्तुर्दर्शनामृतैः । संतापस्य तवास्य स्ता-दिदमेव महौषधम् ॥ २१४ ||
इति प्रह्णीकृता यावत्, सखीभिः सा विलोकते । लोकारब्धस्तवस्ताव - द्वरो दृङ्मार्गमभ्यगात् ।। २१५ ।। स च गच्छन् पुरोऽश्रौषी - द्विक्लवं तुमुलखरम् । इत्थमार्तध्वनिः कोऽय - मित्यप्राक्षीच्च सारथिम् || २१६ ।। जानतोऽपि कुमारस्य, सूतस्त
Jain Education International
For Personal & Private Use Only
(
श्रीनेमि
कुमारस्य
विवाहार्थं
गमनम् ॥
॥२८२ ॥
w.jainelibrary.org