SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 243 संवाहनपुरःसरम् । सत्यभामामुखेनैता, वक्तुमारेभिरे पुरः ॥ १२६ ॥ अयं कुमार ! संसारः, सारवान् दारसंग्रहात् ।। श्रीमानपि पुमान् रेणु-रन्तरेण सधर्मिणीम् ॥ १२७ ॥ महेन्द्र-चन्द्रमुख्याना-मिन्द्राणी-रोहिणीमुखाः। पत्यः सन्ति जगत्ख्याताः, कोऽस्ति यो गृहणीं विना ॥ १२८ ॥ तवेदमीटक्सौभाग्य-मिदं रूपमिदं वयः । गुणोदारान् विना दारान् , सर्व जानीहि निष्फलम् ॥ १२९ ॥ धर्मश्चार्थश्च कामश्च, पुरुषार्थास्त्रयोऽप्यमी। पुंसां सधर्मचारिण्या-मेव देव ! व्यवस्थिताः ॥ १३० ॥ पुण्यैकपात्रं पुत्रोऽपि, कलत्रादेव जायते । यः पितुस्त्वमिव ख्याति, त्रिलोक्यां तनुतेतमाम् ॥ १३१ ॥ विषया अपि शब्दाद्याः, प्रकामं हृदयंगमाः। भवन्ति स्त्रीजनेनैव, लवणेन रसा इव ॥ १३२ ॥ किं च पाणिग्रहे लाभ-स्तवायमधिको भवेत् । पितरौ भ्रातरश्चैते, यद्दधत्यमितां मुदम् ॥ १३३ ॥ विवाहोत्साहविषये, तद्देवर ! बरोऽस्तु नः । ध्वजारोपः शिवादेव्या, मनोरथरथेऽस्तु च ॥ १३४ ॥ इति प्रार्थयमानासु, तासु नेमिं जनार्दनः । द्रुतमेत्याभ्यधाद्वन्धो!, कुरु प्रीताः प्रजावतीः ॥ १३५ ॥ अथ तीर्थकरोऽस्मीति, नेमेऽस्मानवमन्यसे । नाभेयाद्यैर्न किं पूर्व, बभूवे | गृहमेधिभिः ॥ १३६ ।। इति तद्वचसा नीते, कुमारे सुकुमारताम् । आजग्मतुः शिवादेवी-समुद्रविजयौ जवात् ॥ १३७ ॥ अवादीच शिवादेवी, बलिनयनयोस्तव । म्रियेऽहं तब रूपस्य, जीव कल्पशतानि च ॥ १३८ ।। सकलाभिः कलाभिश्च, ज्ञानेन च नयेन च । मत्सुतस्य समो नास्ति, कोऽपि कापि भुवस्तले ॥ १३९ ॥ तात! मातरमात्मीयां, प्रार्थनाभङ्गदुर्मुखीम् । मा कृथाः सर्वथाऽर्थेऽस्मि-स्तद्धृतोऽसि मुजेधुना ॥ १४०॥ इत्युक्त्वा लम्बिते बाहौ, तया नेमिरचिन्तयत् । पश्याहो संकटं JainEducade For Personal Private Use Only
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy