________________
श्री पाण्डवचरित्रम् ॥ वर्गः १६ ॥
॥२८० ॥
244
कीदृ-ग्जातमस्नादृशामपि ? ॥ १४१ ॥ एकतः कुरुते माता, मम पाणिग्रहाग्रहम् | तीर्थप्रवर्तनं कार्य- मनूढेन मयाऽन्यतः ॥ १४२ ॥ यो वा केवलिभिर्दृष्टः, सोऽर्थोऽवश्यं भविष्यति । अनतिक्रमणीया तु, मातुराज्ञा मनस्त्रिनाम् ॥ १४३ ॥ इत्यालोच्य वचो मातु-नेंमिश्च प्रत्यपद्यत । सानन्दः सपरीवारः, केशवश्वाविशत् पुरीम् ॥ १४४ ॥
योग्यां राजीमती नेमेः, सोऽथ सर्वाभिसंमताम् । प्रहित्य चतुरामात्य मुग्रसेनमयाचत ।। १४५ ॥ प्राचीनजन्मसंबन्धा-गुणौघश्रवणादपि । दर्शनाच्च क्वचिन्ने मेः, पूर्वमप्यनुरागिणी ॥ १४६ ॥ ददौ सोऽपि कुमाराय, कुमारीं तां प्रहर्षुलः । अमूदृशाय जामात्रे, सचेताः स्पृहयेन कः ? ॥ १४७ ॥ ( युग्मम् ) अथ कंसारिणा लग्नं, पृष्टः क्रोष्टुकिरभ्यधात् । उत्तालजलदः कालः, प्रवृत्तो देव ! संप्रति ॥ १४८ ॥ कुशलैरत्र कार्याणि न कार्याण्यपराण्यपि । किं पुनः पुण्यपात्राणां, पाणिग्रहमहोत्सवः ? || १४९ ॥ तन्मरालचमूकालः प्रावृालो विलम्ब्यताम् । इत्युक्ते तेन सौत्सुक्यं, समुद्रविजयोऽवदत् ॥ १५० ॥ समर्थो न ह्यसावर्थः, कालक्षेपे विचक्षण ! | नेमिः कथंचिदुद्वाह- स्वीकारं कारितोऽस्ति यत् ।। १५१ ।। इत्यालोक्य तदौत्सुक्यं, ध्वात्वा क्रोष्टु किरत्रवीत् । श्रावणस्य सिता पष्ठी, तर्हि तिष्ठत्यगर्हिता ॥ १५२ ।। तेनेति दत्तमासन्नं, दिनं विज्ञाय तज्ञ्जवात् । आमन्त्रणाय मां विष्णुः, प्राहिणोद्युष्मदन्तिके || १५३ ।। इत्युक्त्वा मृगनाभ्यङ्कां !, कोरकः कुङमाक्षराम् । आर्पयत्तपसः सूनोः, करे कुङ्कुमपत्रिकाम् || १५४ ॥ घनसाररसाकीर्णां, स्नेहचूर्णाङ्कितामिव । तामुद्वेश्य प्रहृष्टा - त्मा, सभायां सोऽप्यवावयत् ।। १५५ ॥
स्वस्ति द्वारवतीपुर्याः, केशवो नागसाह्वये । धर्मनन्दनमालिङ्गय वार्ताभिरभिनन्दति ।। १५६ ।। मत्वा कुशल
Jain Educandational
For Personal & Private Use Only
श्रीनेमि
कुमारस्य
विवाहा
रम्भः ॥
॥ २८० ॥
ainelibrary.org