________________
31
भद्र ! कोऽसि ? कुतश्चासि, स्थानादागतवानिह ? ॥ ७० ॥ जगाद सहदेवोऽथ, पाण्डवेयस्य भूभुजः । गणशो गोकुलान्यासन्, प्रत्येकं लक्षसंख्यया ॥ ७१ ॥ स तेषां ग्रन्थिकं नाम, संख्याकारं न्ययुङ्क्त माम् । सर्वेषां बलवानां च राजनेतारमातनोत् ।। ७२ ।। गर्भाधाने गवां कालमुपायमपि वेदयहम् । शरीरलक्षण - व्याधि - चिकित्सासु तु का कथा ? ॥ ७३ ॥ इत्याकर्ण्य गिरं माद्य - प्रमोदविवशाशयः । सहदेवं महीदेवो, गोकुलाधिपतिं व्यधात् ।। ७४ ।।
अथ वैदेशिकौचित्य-कल्पिताकल्पशालिनी । रूप-लावण्य - सौभाग्यै-विस्मारितरतिस्मया ।। ७५ ।। महादेव्याः सुदेष्णायाः, सद्माभ्यर्णे कदाचन । विहरन्ती भुजिष्याभि-देहशे द्रुपदात्मजा ॥ ७६ ॥ दृष्ट्वा सविस्मयास्ताच, सुदेष्णायै न्यवेदयन् । कुतूहलवती साऽपि तामेताभिरजूहवत् ॥ ७७ ॥ उपवेश्य परप्रीत्या, तां महत्यासने क्वचित् । नरेन्द्रपत्नी ताम्बूलदानपूर्वमभाषत ॥ ७८ ॥ शुभे तवायमाकारो, न क्ष्मावस्थानमर्हति । किं पुनः पादचारेण, विदेशगमनं क्वचित् ? ॥ ७९ ॥ ततः कथय काऽसि त्वं, पत्नी कस्यापि भूभुजः । कुतश्चेयमवस्था ते विषयान्तरदर्शनी १ ॥ ८० ॥ स्त्रपाथ पाण्डुराजस्य, स्मितपूर्वमभाषत । मालिनी नाम सैरंध्री, दास्यस्मि न नृपप्रिया ॥ ८१ ॥ मयि प्रमाणमत्युच्चे - द्रौपदी धृतपूर्विणी । मुकुन्दमहिषी दधे, सत्यभामाऽपि संमदम् ॥ ८२ ॥ प्रिया विराट भूभर्तुः पाञ्चालीं पुनरत्रवीत् । हन्ताहमपि सैरंधि ! ब्रूपे यत्तत्करोमि ते ॥ ८३ ॥ किं तु त्वां यदि वीक्षेत, कदाचित् क्षितिवासवः । प्रियामपि तदानीं मां, मनसा न हि संस्पृशेत् ॥ ८४ ॥ भूयोऽप्युवाच पाञ्चाली, कृतं ते शङ्कयाऽनया । प्रच्छन्नाः सन्ति यत् पञ्च गन्धर्वाः पतयो मम ॥ ८५ ॥ १ गोपानाम् । २ दासीभिः । ३ परगृहनिवासिनी कलावती स्त्री । ४ कृष्णपट्टराज्ञी ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org