SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री पाण्डव चरित्रम् ॥ सर्गः १० ॥ ॥१७८॥ 32 विरूपया विलोकेत, यः कश्चन दृशाऽपि माम् । नैव ते तस्य मृष्यन्ति, तत्क्षणादेव जीवितम् ॥ ८६ ॥ विद्यातिरोहितात्मानः, सर्वतः संचरन्ति ते । न च दन्तीव सिंहानां तेषां राजाऽपि किंचन ॥ ८७ ॥ ततोऽभ्यधत्त भूपाल - वल्लभा तहिं मालिनि ! । मम लक्ष्मीस्तवैवेयं, यथेच्छमुपभुज्यताम् ॥ ८८ ॥ इत्यालप्य दुकूलानि, काञ्चनाभरणानि च । परिधाप्यात्मनः पार्श्वे, सुदेष्णा तामतिष्ठिपत् ॥ ८९ ॥ मुखवासं वितन्वाना, कुर्बती पत्रवल्लरीः । धम्मिल्लं विविधैः पुष्पै-ग्रंथती ललिताः स्रजः ॥ ९० ॥ तैस्तैः सुगन्धिभिर्द्रव्यै-रङ्गरागं च पिंपती । नरेन्द्रपत्न्याः सैरंध्री, नीरन्ध्रां मुदमातनोत् ।। ९१ ।। ( युग्मम् ) तेऽपि कर्माणि कुर्वाणाः स्वानि स्वानि प्रतिक्षणम् । प्रीतिं ताण्डवयामासुः पाण्डवाः पृथिवीपतेः ।। ९२ । केनाप्यविदिताः शश्व गत्वा सर्वेऽपि ते निशि । कुन्त्याः पादानवन्दन्त, स्थापितायाः क्वचिद्गृहे ॥ ९३ ॥ अवाप्तैर्वेदानेषु भूपतेः पारितोषिकैः । प्रीत्या परया नित्य-मभ्यनन्दन् परस्परम् ॥ ९४ ॥ तेषां सर्वप्रकारेण तत्रान्योऽन्योपकारिणाम् । सेवादुःखमपि प्रायो, न मनस्तापमातनोत् ।। ९५ ।। इति संवसतां तेषां विराटनृपतेः पुरे । त्रयोदशस्य वर्षस्य, मासा एकादशात्यगुः ।। ९६ ।। अथ निध्याय सैरंध्रीं, कदाचिदपि कीचकः । सहोदरः सुदेष्णायाः, कंदर्पवशगोऽभवत् ॥ ९७ ॥ दध्यौ च किं रतिर्भूमौ, स्वर्गलोकादवातरत् ? । प्राणेशदेहदाहाय, तस्या वा केदृशं वपुः १ ॥ ९८ ॥ इमां रसायनैर्मन्ये, तरुणीभूय निर्ममे । रूपेऽस्मिन्न प्रगल्भेत, जराकम्प्रोऽन्यथा विधिः ॥ ९९ ॥ न चेदस्यास्तनुस्परौंः, प्रीणितं शिशिरात्मभिः । १ सहन्ते । (२ *' धम्मिल्लविधये पुष्पैर्ब्रनती ललिताः स्रजः । ' इति गद्यपाण्डवचरितधृतः पाठ उचितः । ३ ' कुर्वती इत्यपि तत्रैव पाठान्तरम् । ) ४ पराक्रमेषु । ५ युवा भूत्वा । * अयं पाठः प्रतित्रयेऽप्यस्ति । Jain Educatch fliational For Personal & Private Use Only पाण्डवानां विराटनगरे वासः ॥ ॥ १७८॥ (ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy