________________
47
द्भिरभ्येत्य, राजमन्दिरचारिभिः । आगच्छत्युत्तरो (रे) दिया, वातो भूमिवल्लभः || ३१४ ॥ ( युग्मम् ) सुतागमश्रुतिसुधाविभागमिव याचितुम् । क्ष्माभृतश्चक्षुषी हर्षा - दीयतुः श्रवणान्तिकम् || ३१५ || अद्भिर्नेत्रघटीयत्र - मुक्ताभिः प्लाविते मुदा । क्षणात् क्षोणीभृतः क्षेत्रे, जज्ञिरे पुलकाङ्कुराः || ३१६ ।। प्रीत्या पृथ्वीपतिर्यात्र-तं प्रत्युद्गन्तुमिच्छति । कुमारस्तावदभ्येत्य, पपात पादयोः पितुः || ३१७ ।। ततस्तनयमुत्थाप्य, गाढमालिङ्गय भूपतिः । रणाङ्गणजयोदन्तं पृच्छति स्म समन्ततः ॥ ३१८ ॥
आसीनेषु यथास्थानं, सर्वेष्वथ कृताञ्जलिः । कृतज्ञमौलिमाणिक्यं, कुमारस्तमचीकथत् || ३१९ || यस्मिन् कुप्ताङ्गनाकल्पकपटोऽयं बृहन्नटः। जयः किमतिदुर्लम्भ-स्तत्र संभाव्यते रणे १ || ३२०|| तादृशा बाहवोऽस्यैव, यादृशैर्वैरिनिर्जयः । करा मृगपतेरेव, देव ! दन्तावलगुहः ॥ ३२१ ॥ इत्युत्तरस्य भारत्या, विस्मेरितमना भृशम् । अपृच्छन्नृपतिर्मूला-तमुदन्तं विशेषतः ॥ ३२२ ॥ अभ्यधत्तोत्तरः स्वामि-न्नभावादन्यसारथेः । सारथिं षण्ढमप्येन माधाय समरेऽगमम् || ३२३ ॥ अनेकरथचीत्कार वाचालवियदञ्चलम् । गन्धसिन्धुरसिन्दूरै-र्लोहितायितपुष्करम् ॥ ३२४ ॥ तुरङ्गमखुरोद्धृत- धूलीकन्दलिताम्बुदम् । शौर्यावदातपादात क्ष्वेडाक्षोभितकातरम् ॥ ३२५ ॥ प्लावयत् परितो धात्रीं, कल्पान्तजलराशिवत् । तत्रानीकं कुरूणां तदपश्यमविशेषतः || ३२६ || (त्रिभिर्विशेषकम् ) गाङ्गेयोऽयमयं द्रोणः कर्णोऽसावेष सौबलः । सैष दुर्योधनश्चेति, विशेषमविदं ततः ॥ ३२७ ॥ निःसत्त्वतां सत्त्वं, विक्रमोऽभूदविक्रमः । जातमोजोऽप्यनोजस्वि, गर्वोऽप्यागादगर्वताम् ॥ ३२८ ॥ क्षणादत्यजदभ्यासं, १ शरीरे । २ दन्तावल: - हस्ती । ३ पुष्करम् - आकाशम् । ४ समीपम् ।
For Personal & Private Use Only
Jain Education anal
www.nelibrary.org