SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ रिपाण्डववरित्रम् ॥ सर्गः १० ॥ ॥१८६॥ ॐ 48 शस्त्राभ्यासः सभीरिव । अतिष्ठत् कुललज्जाऽपि तदानीं पृष्ठतो मम ॥ ३२९ ॥ ( युग्मम् ) केवलं नौरिवाभ्येत्य भयोदन्वति मञ्जतः । पलायनमतिर्मेऽभू-दैवादभ्यर्णवर्तिनी ॥ ३३० ॥ विस्तीर्णवेपथुर्भीत्या, ततोऽवोचं वृहन्नटम् । पुरः पश्यसि पाथोधिप्रतिमां वैरिवाहिनीम् || ३३१ ॥ भूयोभिरपि मे शुष्ये-न्न बाणकलशैरसौ । करैर्हि परिमीयेत, किं नाम गगनाङ्गणम् १ ॥ ३३२ ॥ पलायिष्ये तदाश्वेव, कातरं मा स्म मां वदेः । दावानलोऽपि को नाम, वर्षति प्रावृडम्बुदे ? ॥ ३३३ ॥ इत्युदीर्य प्रणश्यन्तं, स्वामिन्नादाय मां करे । वृहन्नटः ससंरम्भः, सावष्टम्भमभाषत ॥ ३३४ ॥ कुमार! युज्यते नैत- द्विराटतनयस्य ते । शूरस्यायशसे दृष्टे, परानीके पलायनम् || ३३५ || पश्चादपि प्रयास्यन्ति, प्राणा न स्थास्नवस्तव । यशस्तद्गत्वरैरेभिरर्जनीयमगत्वरम् ॥ ३३६ ॥ उत्तरेण रणे नष्ट - मित्यकीर्तिरवस्तव । कीर्ति कोलाहलैस्तैस्तैः पितुर्नो तिरयिष्यते ॥ ३३७ ॥ प्रकामं यदि नामासि, संग्रामोत्सवभङ्गुरः । तथापि मा पलायिष्ठा - स्तिष्ठत्येवान्तिके मयि ॥ ३३८ ॥ जयन्नि(न्ने)व रिपूंश्चेन्मे, विभाति भुजविक्रमः । तदानीमवतिष्ठेथाः, पलायेथास्त्वमन्यथा ॥ ३३९ ॥ किं पुनः सारथीभावं भजस्व मम संप्रति । निहन्मि द्विषतो याव - गोग्रहग्रहिलौजसः || ३४० ।। इत्थमेतस्य भारत्या, भिया तरलतारकः । स्थितोऽहमुल्लसलज्जाभारः सारथ्यमाचरन् ॥ ३४१ || जयाऽऽरम्भ निर्वाहो, मृत्युर्युद्धेषु लञ्जया । लज्जयैव नये वृत्ति-र्लज्जा सर्वस्य कारणम् ॥ ३४२ ॥ ततः स्त्रीवेषमुन्मुच्य, कलयन् कार्मुकं करे । बृहन्नदः स्फुटानन्द - निस्यन्दं ददृशे न कैः ? ॥ ३४३ || दिव्यमूर्ति च तं तदाहमचिन्तयम् । कोऽप्ययं खेचरः क्रीडा - तिरोहितवपुः किमु १ || ३४४ ॥ धनुर्वेदः किमध्यक्षः ?, १ 'वद' प्रतित्रय० । २ तिष्ठन्तीत्येवं शीलाः स्थास्नवः । Jain Education International For Personal & Private Use Only विराट धार्तराष्ट्रयोर्युद्धम् ॥ ॥१८६॥ inelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy