SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ पाण्डव परिश्रम् ॥ सर्गः १२ ॥ ॥२१७॥ 1to श्रौषीत् पितामहः । सेनानीत्वे तदैवाय-मभ्यषिच्यत चामुना || ३६८ ।। अथ प्रस्थापितो राज्ञा, गान्धारीतनुजन्मना । सुमेधा मागधोऽभ्येत्य पाण्डुनन्दनमभ्यधात् ॥ ३६९ ॥ राजन् ! दुर्वादोर्वीर्य-निर्जितारा तिमण्डलः । जल्पति त्वामिदं वीरो, मदिरा कौरवाग्रणीः || ३७० || त्वद्वयिन्तभुत्रः कीर्तेः, संविभागमितं पचः । अहमाद्यं रणारम्भं, जरासन्धमयाचिपम् ॥ ३७१ ॥ तत् प्रातस्तात गाङ्गेय - माहवोत्सवदीक्षितम् । पुरस्कृत्यावतीर्णं मां, द्रक्ष्यसि त्वं रणक्षितौ ।। ३७२ ।। तदन्तर्मनसं कोऽपि सवोत्कर्षोऽस्ति चेत्तव । विश्वविश्वंभराभोगवैभवे च यदि स्पृहा ।। ३७३ || यदि दोर्विक्रमोऽप्यस्ति तत्र कोऽपि पचेलिमः । बन्धवोऽपि रणोपास्ति - सौवस्तिकभुजा यदि || ३७४ ॥ तदाऽऽत्मीयबलैः सार्धं, सर्वैरपि हरेर्बलैः । तिष्ठेधाः पुरतः प्रात राहवे मम बाहवे ॥ ३७५ ॥ (त्रिभिर्विशेषकम् । ) तद्वन्दिनो वचः श्रुत्वा शत्रुशौण्डीरिमोर्जितम् । दूरमकुरितप्रीति- रम्यधत्त युधिष्ठिरः || ३७६ ।। तस्यापि स्वप्रभोरेवं, बन्दिराज ! निवेदयेः । त्वमप्येतद्वचः कार्पा-र्मा विपर्याससुरम् || ३७७ || अहं तु यदि नाभ्येमि त्वत् प्रागेव रणाङ्गणम् । सूनृत व्रतिनस्तन्ने संपूर्ण वाव कीर्णता || ३७८ || व्याहृत्येति हिरण्यौघैरमुं सत्कृत्य मागधम् । विसृज्य च तपः सूनु - यौ कंसान्तकान्तिकम् || ३७९ ।। निवेद्य बन्दिनोद्गीर्णां कौरवीयां कथामिमाम् । स्वयं प्रथम संग्राम - मच्युतं सोऽप्ययाचत ॥ ३८० ॥ अरिष्टारिरभाषिष्ट पाण्डवेयं ततो हनन् । मामत्रैकतुलाद्यूने, भागिनं न करिष्यसि ॥ ३८१ ।। न हि साहायकापेक्षी, नूनं तस्मिन् रणे जयः । महः पाण्डुमहीभर्तु-यंत्र देदीप्यतेतमाम् || ३८२ ।। तथापि सारथीभूय, १ मितं पचतीति मितं पचः - लोभवान् । २ युद्धसेवायां कल्याणकारिणौ भुजौ येषां ते । ३ व्रतभङ्गः । Jain Educadnational For Personal & Private Use Only कौरवमीष्मयोर्वि चारः । युधिष्ठिरान्तिके मागधस्या गमनम् ।। ॥२१७॥ ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy