________________
240
॥ ४३७ ॥ हन्ति हन्तायमद्यापि, बीभत्सु यसो भटान् । इतीव करुणाबन्धुः, संध्याऽथ त्वरितं ययौ ॥ ४३८ ॥ चतुर्दश दिनान्येवं, तन्वाना युद्धमुद्धतम् । कौरवाक्षौहिणीः सप्त, क्षपयन्ति स्म पाण्डवाः ॥ ४३९ ॥
चतुर्दशे दिनेऽथास्मि-न्मथिते सिन्धुपार्थिवे । आचार्यस्त्रपया रात्रि-युद्धाय बलमादिशत् ।। ४४० ॥ पीवरेन्दुकपालाङ्का, तारास्थिस्रग्विणी ततः । क्षयाय माभृतां रात्रिः, काली साक्षादिवागमत् ।। ४४१ ॥ समीकाङ्कहतानेक-वीरासृक्पानलोलुपैः । नक्तंचरैरलिश्यामै-स्तमोभिर्व्यानशेऽवनिः ॥ ४४२॥ अथान्योऽन्यात्रसंघट्ट-लब्धोल्लासैः कृशानुभिः। ववृतेऽस्ततमःस्तोमो, वीराणां दारुणो रणः ।। ४४३ ।। अवीक्ष्य लक्ष्यमुच्चण्डा-कृष्टमुक्तो धनुर्धरैः। सूत्कारव्यञ्जितापातो, निपपात शरोत्करः ॥ ४४४॥ दन्तेषु खड्गखादार-नादेनैव निपादिभिः । आगता अप्यलक्ष्यन्त, द्विपानां पुरतो भटाः ॥ ४४५ ।। मिथो निजनिजखामि-नामभिः कीर्तितैर्मुहुः । विदांचक्रुः परात्मीय-विभागं सुभटास्तदा ॥ ४४६ ॥ रथश्चक्रस्य चीत्कारै-घण्टानादेमतङ्गजः । भटोऽभिमुखमागच्छन् , श्वेडाभिश्चाभ्यलक्ष्यत ॥ ४४७॥ लोलकल्लोलकीलाल-कूलिनीमेत्य पत्तिभिः । लेभे मरणमज्ञात-पातैर्निर्मज्य कैश्चन ।। ४४८ ॥ धावन्तः शवगात्रेषु, स्खलनात् पतयालयः । स्वैरेव विषमीभूतैः, कृपाणः केऽपि जनिरे ॥४४९॥ अधरात्रेऽथ मिथ्याशां, कुर्वन् कुरुवरूथिनीम् । ज्वलज्वलन-पाषाण-पादपादि| भिरायुधैः ॥ ४५०॥ प्रदीपकलिकाताम्र-तारकाभीषणेक्षणः । दीपयन् वदनोल्काभि-रभितः संगराङ्गणम् ॥ ४५१ ।। हिडम्बाकुक्षिमाणिक्य, मरुत्तनयनन्दनः । रक्षसां पतिरुत्तस्थे, घोरकर्मा घटोत्कचः ।। ४५२॥ (त्रिभिर्विशेषकम् ) । १ सन्ध्यावत्त्वरितं' प्रत्य० । २ कीलाल-रुधिरम् ।
Jain Educati
o
nal
For Personal & Private Use Only
www.jainelibrary.org