________________
पाण्डवचरित्रम् ॥ र्गः १३ ।।
॥२३७॥
150
तन्वानस्य भृशं तस्य मायायुद्धमनेकधा । तमोभिरिव दीपस्य, पुरस्ताद्विद्रुतं भटैः || ४५३ ।। रथान् पिपेप पाषाण-र्जघान तरुभिर्गजान् । स वेगापातवातेन, भटकोटीरपातयत् ।। ४५४ ॥ एकेनैव तदा तेन, सर्वाऽपि कुरुवाहिनी । तिरश्चक्रेतरां प्रावृद - घनेनेव ग्रहावलिः || ४५५ || मु(मो) दस्तपः सुतादीनां द्विषां जीवितसंशयः । कौतुकं प्रेक्षकाणां च तस्मिन् युद्धोद्यतेऽभवत् ॥ ४५६ ॥
म मात, कौरवारण्यमाथिनम् । वारिगर्त इवोदीर्णः, कर्णस्तमरुणत् क्षणात् || ४५७ ॥ युध्येते स्म ततः क्रोधबोधितोद्दामविक्रमौ । संपरायरसोदञ्चत्कचौ कर्ण घटोत्कचौ ॥ ४५८ ॥ अश्मभि नैमिनिर्मुक्तः कर्णसायकचूर्णितैः । दिशोऽभूव नक्शान्त - रजसोऽपि रजस्वलाः ।। ४५९ ।। रक्षः क्षिप्तद्रुमच्छेदे ऽप्यङ्गेशस्य शिलीमुखैः । न पर्याप्यत तत्पुष्पोडीनैस्त्वानशिरे दिशः || ४६० || मोहयन् वाहिनीं सर्वां, स्फुरन् दिवि रथे भुवि । क्रीडयैव हिडम्बा भू-रारेभे योद्धुमा शुगैः ॥ ४६१ || राधेयीयास्तदीयाश्च, मिथः संवलिताः पथि । पत्रिणोऽपि रणक्रीडा- मित्राघातैर्वितेनिरे ॥ ४६२ ॥ ममं दोर्दण्डशोण्डीर्य - सौष्ठवैरतिनिष्ठुराः । कर्णस्य मार्गणान् मार्गे, चिच्छिदुस्तस्य सायकाः || ४६३ ।। यावन्तः कालपृष्ठेन, निष्ठताः पत्रिणोऽभ्यगुः । तत्सहस्रगुणानेत्र, सुषुवे तस्य कार्मुकम् ॥ ४६४ ।। कोदण्डे केतुदण्डे च सारथौ च हयेषु च । निर्वर्ण्यन्ते स्म कर्णेन, पतन्तस्तच्छराः समम् ॥ ४६५ ॥ इत्याकुलीकृतस्तेन, दत्तां देवतया पुरा । देहिनीमिव विक्रान्ति, मूर्तमिव जयश्रियम् ।। ४६६ ।। वधाय मध्यमस्यैव पाण्डवेयस्य संभृताम् । एकवीरवधे शक्तां, शक्तिमङ्गेश्वरोऽग्रहीत्
१ वनसंबन्धिनम् । २ वारि - हस्तिबन्धनस्थानम् । ३ वृक्षपुष्पाणामुडयनैः । ४ कालपृष्ठं- कर्णधनुर्नाम |
Jain Education International
For Personal & Private Use Only
युद्धवर्णनम् ॥
॥२३७७
janelibrary.org