SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ 237 नन्दके । स व्यापार्य निचिक्षेप, पाञ्चजन्ये पुनः पुनः ॥ ३१ ॥ तत्पूरणे कृताऽऽकूतो, जिघृक्षुः सोऽक्षिपत् करम् । अहं च हस्तमुद्यम्य, तमेत्यावोचमुच्चकैः ।। ३२ ।। किं कुमार ! प्रयासेन, निष्फलेन तवामुना १ । जायते यो न हासाय स एवोदस्यते भरः || ३३ || आदातुमप्यलंभूष्णु विष्णुरेनं हि नापरः । मुखमारुतपूरेण, दूरे पूरयितुं पुनः ॥ ३४ ॥ मयैवं वार्य - माणोऽपि तं करेण करेणुवत् । नेमिर्भुजोष्मणा चण्डः, पुण्डरीकमिवाग्रहीत् ।। ३५ ।। नमिना स्थापितः सोऽथ, बन्धूकमधुरेऽधरे । रक्तोत्पलदले खेलन्, कलहंस इवाबभौ ॥ ३६ ॥ हेलोत्फुल्लकपोलेन तेनासौ पूरितस्तथा । यथा मूर्च्छामगच्छाम, वयं सर्वेऽपि यामिकाः ॥ ३७ ॥ क्रमादथाप्तचैतन्य-स्त्वदन्तिकमुपागमम् । इत्याख्याय गते तस्मिन्मुदा हरिरचिन्तयत् ।। ३८ ।। नेमिरस्मत्कुले रम्ये, चक्रवर्त्यदपद्यत । पाञ्चजन्ये मयाssध्माते, नादो नेदृकदाऽप्यभूत् ॥ ३९ ॥ उत्तंसः सर्ववंशानां, हरिवंशः परं भुवि । यस्तेज स्त्रिभिरीदृक्षै-र्नररत्नैरलंकृतः ॥ ४० ॥ इत्यालोचयति प्रीत्या हरौ विश्वमनोहरः । अनुत्सुको निरुत्सेकः, सभामेयाय नेम्यपि ॥ ४१ ॥ सर्वमज्ञातपूर्वी च, प्रकृत्या प्रियबान्धवः । कुमारमनुयुङ्क्ते स्म, प्रश्रयेण नरायणः ॥ ४२ ॥ भ्रातर्विश्वंभराभोग - संभ्रमभ्रमिकारणम् । किंस्विदुर्जस्विनिर्घोषः शङ्खोऽयं पूरितस्त्वया ? ।। ४३ ।। तं शिरः कम्पनेनैव दत्तप्रत्युत्तरं हरिः । प्रत्यक्षमुत्थितस्थूल- पुलकः पुनरब्रवीत् ॥ ४४ ॥ दूरेऽन्यभूभुजो भ्रातः !, शङ्ख ध्माते त्वयाऽधुना । असंस्तुतचरः क्षोभो, रामस्यापि मनस्यभूत् ।। ४५ ।। तदस्मि तत्र दोःस्थाम-विलोकनकुतूहली । मुहर्त्तमानयोरेव नियुद्धं जायतां ततः ॥ ४६ ॥ For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy