________________
पाण्डवरित्रम् ।। र्गः१६॥ ॥२६॥
श्रीनेमिकुमारवृत्तान्तः॥
हसन्नाह, नाहमुद्वाहभङ्गुरः । किं त्वद्याप्यनुरूपाऽस्ति, न काऽपि वनिता क्वचित् ॥१५॥ ततोऽवादीच्छिवादेवी, वत्स! ते किमिदं वचः । नन्विहैवास्ति वास्तव्या, रूपनिलोंडिताप्सराः ॥ १६॥ कन्या राजीमतीत्युग्र-सेनभृपालनन्दिनी । गुणैरप्यनुरूपैव, सा तेऽतस्तां विवाहय ॥ १७ ॥ (युग्मम् ) नेमिरूचे न रोचन्ते, मायाचतुरचेतमः। दुःखैकखानयस्तुच्छा-श्छेकेभ्यस्तादृशः स्त्रियः॥ १८ ॥ यास्तु निस्तुषसौहार्दाः, सर्वकामनिकेतनम् । सदानन्दसुधानद्यः, सन्ति मे हृदयंगमाः ॥ १९ ॥ परिणेष्ये समस्तास्ताः, समये युष्मदाज्ञया । कियानप्युचितः काल-स्तत्प्रतीक्ष्यः प्रतीक्ष्यताम् ॥ २० ।। गम्भीरं पितरावेव-मावर्त्य स्फूर्जदाजवौ । सतामाचरणैः कंचित् , कालं नेमिरजीगमत् ॥ २१॥ ___ अन्यदा राजकाकीर्णा-मास्थानीमास्थिते हरौ । उजिहीते स्म निःशेप-ध्वनिपिण्ड इव ध्वनिः ॥ २२ ॥ प्रासादशिखरश्रेणि-संसनस्वनमूञ्छितः । हाकारैर्वृहितः सोऽभू-द्दयावाभूम्युदरंभरिः ॥ २३ ॥ लीलयाऽऽलानमुन्मील्य, महेभाः परित्रभ्रमुः। मन्दुरान्तस्तुरङ्गाश्च, त्रेसुत्रोटितवन्धनाः ॥ २४ ॥ कम्पं द्वारवतीव, चिरमैत्र्यादिवाम्बुधिः। आलिलिङ्ग भृशं क्षोभ-लोलैः कल्लोलबाहुभिः ॥२५॥ पश्यत्येवातिसंभ्रान्ते, रामे रामानुजेऽपि च । निखिलोऽप्युच्छलन्मछः, पपात | परिषजनः ॥ २६ ॥ क्षोभाच्च विस्मयाच्चाथ, चिन्तयामास केशवः । किमसौ स्फूर्जथुः ? किं वा, प्रलयाम्भोधरध्वनिः ? ॥ २७ ॥ किं चासौ पाञ्चजन्यस्य, जन्यव्योमविधो ध्वनिः । तदयुक्तं यतो नाय-मगोविन्देन वाद्यते ।। २८ ॥
इत्यूहव्याकुले कृष्णे, चारुकृष्णाभिधः क्षणात् । एत्याऽऽयुधगृहारक्ष-स्तं प्रणम्य व्यजिज्ञपत् ॥ २९ ॥ देव ! नेमिः कुमाराणां, गणेन परिवारितः । त्वदीये त्वमिवेदानी, विवेशाऽऽयुधवेश्मनि ॥ ३० ॥ दृशं सुदर्शने शाङ्गे, गदायामथ
॥२७६॥
in Education intentional
For Personal Private Use Caly