________________
235
अथ षोडशः सर्गः। गोविन्दराजकल्पद्रु-कोरकः कोरकोऽन्यदा । अध्यूषिवांसमास्थान-मुपतस्थे युधिष्ठिरम् ॥१॥ प्रणम्यासन्नमासीन-मुर्वीशः पूर्वसंस्तुतम् । तमभ्यागमने हेतु-मन्वयुत प्रियोक्तिभिः ॥ २॥ सोऽप्यूचे प्राप्य वः पूजा, तदानीमीयिवानितः ।
अलका-स्वःपुरीजिष्णुं, विष्णुः स्वामविशत् पुरीम् ॥ ३ ॥ कंसध्वंसी जरासन्ध-दण्डभृत् पाण्डवप्रियः । इत्यादिविरुदा| लीभि-बन्दिवृन्दैः स गीयते ॥ ४ ॥ दलितारातिना तेन, राजन्वत्यां मुरद्विषा । द्वारवत्यां निरातङ्काः, स्वैरं क्रीडन्ति यादवाः॥ ५॥ विचेरुः केचिदुद्याने, वापीषु व्यलसन् परे । क्रीडाद्रौ केऽपि चिक्रीडु-नवोढदयितान्विताः ॥ ६॥ श्रीमनेमिकुमारस्तु, गुणैर्विश्वविलक्षणः। शान्तचेताः क्वचिन्नैव, रमतेऽन्यकुमारवत् ॥ ७॥
अलौकिकं तमालोक्य, विषयेभ्यः पराङ्मुखम् । खेदाचे शिवादेवी, समुद्रविजयं ततः ॥ ८॥ धन्यास्ता मातरः साधं, वधूभिः खेलतः सुतान् । पश्यन्त्यो याः सुधामैत्री, सूत्रयन्ति स्वनेत्रयोः ॥ ९॥ एकैवाहमधन्याऽस्मि, जगत्यद्यापि हन्त या । न पश्यामि स्वपुत्रस्य, वधूटीवदनाम्बुजम् ॥ १०॥ तदार्यपुत्र ! संबोध्य, तनूजः परिणाय्यताम् । स्यां नृत्यन्ती महे तत्र, यथा पूर्णमनोरथा ॥ ११ ॥ ततोऽन्वितः शिवादेव्या, समुद्रविजयः स्वयम् । आहूय रहसि प्रीत्या, जगाद निजनन्दनम् ॥ १२॥ वत्स! त्वमेव सर्वस्व-मावयोस्त्वं च जीवितम् । भाग्य-सौभाग्य-रूपैश्च, त्वं त्रिलोकीविलक्षणः ॥ १३ ॥ त्वं पुराऽप्युत्सवायासि, नेत्रयोरधुना पुनः। विधेहि नौ नवोढः स-श्रुत्सवादुत्मवान्तरम् ॥ १४ ॥ कुमारोऽपि
संबोध्य, तनूजा पालमपन्य
वत्स ! त्वमेव सम्वतः शिवादेव्या, सम
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org