SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ 319 तस्यां विभोर्वपुः । स्वयं तस्याग्निसंस्कारं, वासवोऽकारयत् सुरैः ॥ २५१ ॥ निर्वापिते चिताग्नौ च, मेधैः क्षीरोदवारिभिः।। देवैर्भूपैर्जनैश्चान्यै-रस्थ्यादि जगृहे प्रभोः ॥२५२॥ तस्मिंश्च वहिसंस्कार-पूते रत्नशिलातले । सूत्रामा सूत्रयामास, श्रीनेमिजिन-1 मन्दिरम् ॥२५३॥ आनम्यानम्य तत्रस्था, स्वामिनः प्रतिमा ततः । साश्रुः सुर-नरेशादिः, स्वं स्वं स्थानं ययौ जनः॥२५४॥ विद्याधरमुनेर्वाच-मित्युपश्रुत्य दुःश्रवाम् । दशां दुःखमयीं कांचित् , पाण्डवेयाः प्रपेदिरे ॥ २५५ ॥ जल्पन्ति स्म च भाग्यं नः, सर्वथा प्रतिलोमिकम् । यत्र सीरभृता नापि, स्वामिना संगमोऽभवत् ।। २५६ ॥ त एवं जगति स्तुत्या-स्ते त्रिलोकीविशेषकाः । धन्या माता तदीयैव, तज्जन्मैव फलेग्रहि ॥ २५७ ॥ येषां दीक्षोत्सवः स्वामि-पाणिना पावितोऽभवत् । अविश्रान्तं पिबन्ति स्म, स्वामिवागमृतं च ये ॥ २५८ ॥ ( युग्मम् ) धन्येष्वपि हि धन्यास्ते, ते च श्लाध्यतमाः सताम् । स्वामिनैव समं येषां, निर्वाणमहिमाऽप्यभृत् ॥ २५९ ।। इयताऽपि कृतार्थत्वं, यद्वतं समपादि नः । चेत्तु प्रभुरपीक्ष्येत, तत् | स्यात्तस्यापि मञ्जरी ।। २६० ॥ प्रभोर्वागमृतैश्चेन्नः, सिच्येतायं तपस्तरुः । ततो वामनसातीतं, किमप्येष फलेद् ध्रुवम् | | ॥ २६१ ॥ किं पुनर्भाग्यशून्यानां, फलन्ति न मनोरथाः । “न जातु स्याद्दरिद्रस्य, कल्पद्रुमसमागमः" ॥ २६२ ॥ तत्तावजगृहेऽस्माभि-र्दुस्तरोऽयमभिग्रहः । यद्वयं पारयिष्यामो, दृष्टे स्वामिनि नान्यथा ॥ २६३ ।। तत्तमेव पुरस्कृत्य, प्रत्यासन्ने नगोत्तमे । आरुह्य विमलाख्येऽस्मिन् , कुर्महे निजमीप्सितम् ॥ २६४ ॥ अत्र हि क्षीणनिःशेष-कर्मसंततयः पुरा । मुनयः पुण्डरीकाद्याः, कोटिशः प्रययुः शिवम् ॥ २६५॥ तदयं सर्वतीर्थेषु, महत्तीर्थ गिरीश्वरः । अस्माकमप्यभीष्टार्थ-सिद्धये १ 'स्वामिन्' प्रतित्रय० । JanEduca For Personal Private Use Only www. tary ore
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy