________________
C9
गिरं तामन्वगुस्तस्य, कर्ण-दुःशासनादयः । ध्वान्त-ध्वास-विपक्षाद्याः, प्रदोषस्यानुगामिनः ॥ १५९ ॥ ययौ दुर्योधनः क्रोधा-दित्यवज्ञाय संजयम् । द्विषन्ति श्लेष्मवन्तो हि, पथ्यायाप्युष्णपाथसे ।। १६० ॥ गते तस्मिन्नपस्मारमेदुरे विदुरादिभिः । शङ्कातङ्काकुलैमें ने, नेदीयान् कुलविप्लवः ।। १६१ ॥ अथाक्षमी कुरुक्षेत्रं, प्रति प्रस्थानहेतवे । महौजाः सज्जयामास, गान्धारेयो वरूथिनीम् ॥ १६२ ॥ हस्तिनापुरवास्तव्यः, समस्तोऽपि जनस्तदा । समग्रकुरुसंहार-शङ्काशोकमयोऽभवत् ॥१६३ ॥
अन्येधुरुधदानन्द-माहूय विदुरं रहः । पप्रच्छ कुलकल्याणं, धृतराष्ट्रो धराधवः ॥ १६४ ॥ अवादीविदुरो राजन् , प्रतिभामयचक्षुषा । दृष्टः प्रागेव विस्पष्टः, सर्वोऽप्यर्थों भवत्यसौ ।। १६५ ॥ भवानेवाभवन्मूल-मस्य वैरमहीरुहः । जातमेव दुरात्मानं, नात्यजद्यः सुयोधनम् ॥ १६६ ॥ मद्वाचः स्वादवोऽप्यासं-स्तदानीं विरसास्त्वयि । स्रोतोवार इवावार-पारे वैरस्यधामनि ॥ १६७ ॥ छिनत्ति नाङ्गणमान्त-प्ररूढ़ यो विषद्रुमम् । स एव भाविनं हन्त, कुलक्षयमुपेक्षते ॥ १६८ ।। झगित्यम्भोभिरुत्तिष्ठ-बेवानिर्वापितोऽनलः । केन नाम निरुध्येत, निःशेष सदनं दहन् ? ॥ १६९ ॥ नोद्वेगहेतवे कस्य, दुष्टाविष्टो महानपि । भयंकरः पयोदोऽपि, ज्वलन्तमशनिं वहन् ॥ १७॥ आत्मीयेष्वप्यपन्याय-प्रवृत्तिं येऽधिकुर्वते । तेष्वेव सकुटुम्बेषु, जायन्ते न सुखाय ते ॥ १७१ ॥ पातयन्तस्तटीस्तुङ्गा-स्तरङ्गा हि तरङ्गिणीः । कुशेशयकुलैः साकं, पङ्किलीकुर्वतेतराम् ॥ १७२ ॥ अङ्गीकुर्वन् कदाचार, न्यायमुल्लुम्पति क्रमात् । शमीद्रुम इवाभ्यर्ण, चूतमरीकृतानलः ॥ १७३ ।।
१ 'दातङ्क-मा', प्रतित्रय० । २ दुष्टेन सहितः । ३ कमलसमूहैः । ४ अङ्गीकृतोऽग्निर्येन सः ।
Jain Education terhalana
For Personal & Private Use Only
www.Linelibrary.org